________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ ४ ॥ यस्मिञ् जिने गर्भगतेऽपि पित्रोः । श्रीः सर्वतोऽजायत वईमानाः || सिद्धार्थसूनुश्चरमप्रभुमं । सिद्धार्थसार्थप्रवरं विदध्यात् ॥ ५ ॥ जयंतु ते श्रीगुरवः कलावतां । जमोऽपि येषां करसंगमान्नरः ॥ रत्नेषु चंशेपलव ुरिस्थितिं । समश्नुते नाशितदोषडुर्दशः ॥ ६ ॥ चक्रे पुरा यज्जयसिंहसूर - शिष्येण शास्त्रं जयकीर्त्तिनाम्ना || तस्याहमासूत्र यितास्मि वृत्तिं । सुखावबोधां स्वपरोपकृत्यै ॥ ७ ॥ इह हि प्रकरएाकारः प्रगुणिततत्वोपदेश सुधासारः पुण्यवल्लपल्लवोल्लास वर्षारंजे श्रीशी लोपदेशमालाख्यप्रकरणप्रारंने सारेतर विचारणप्रवणचतुरचेतश्वमत्कृतये प्रेक्षावतां प्रवृत्तये विघ्नविनायकोपशमनाय च समुचितेष्टदेवतानमस्कारपूर्वकमनिधेयप्रयोजनसंबंधबंधुरां प्रथमगाथामाद
॥ मूलम् ॥ - बालबंनयारिं । नैमिकुमारं नमित्तु जयसारं सीलोवएस मालं । af विवेक रिसालं ॥ १ ॥ व्याख्या - बालब्रह्मचारिणं जगत्सारं नेमिकुमारं दाविंशं तीर्थंकरं नत्वा प्रणम्य विवेककरिशालां शीलोपदेशमालामहं वक्ष्यामीति समुदायार्थः । अवयवार्थस्त्वयं-नावप्रधानत्वान्निर्देशानां बालं बालजावं, या अभिव्याप्य, ब्रह्मचारी च
For Private And Personal
वृत्ति
॥ २ ॥