Book Title: Shadashitika
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
आध्यात्मिक विकास की तुलना
२८३
सात ज्ञान की बतलाई हुई हैं, जो जैन- परिभाषा के अनुसार क्रमशः मिथ्यात्व की और सम्यक्त्वक अवस्था की सूचक हैं । (११) योगवासिष्ठ में तत्त्वज्ञ,
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ।
बीजरूपं स्थितं जाग्रत्, बीजजाग्रत्तदुच्यते ॥ १४ ॥ एषा ज्ञन्तेर्नवावस्था, त्वं जाग्रत्संसृतिं शृणु । नवप्रसूतस्य परादयं चाहमिदं मम || १५ || इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् । अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ॥१६॥ पीवरः प्रत्ययः प्रोक्तो, महाजाग्रदिति स्फुटम् ।
रूद्रमथवा रूढं सर्वथा तन्मयात्मकम् ||१७|| यज्जातो मनोराज्यं जाग्रत्स्वप्नः स उच्यते । द्विचन्द्रशुक्तिकारून्यमृगतृष्णादिभेदतः ||१८|| अभ्यासात्प्राप्य जाग्रत्त्वं, स्वप्नोऽनेकविधो भवेत् । अल्पकालं मया दृष्टं, एवं नो सत्यमित्यपि ॥१६॥ निद्राकालानुभूतेऽर्थे, निद्रान्ते प्रत्ययो हि यः ।
स्वप्नः कथितस्तस्य, महाजात्स्थितेर्हृदि ॥ २० ॥ चिरसंदर्शनाभावादप्रफुल्लबृहद् वपुः । स्वप्नो जाग्रत्तारूढो, महाजाग्रत्पदं गतः ॥ २१ ॥ अक्षते वा क्षते देह, स्वप्नजाग्रन्मतं हि तत् । घडवस्थापरित्यागे, जडा जीवस्य या स्थितिः ॥ २२|| भविष्यदुःखबोधाढ्या, सौबुसी सोच्यते गतिः । एते तस्यामवस्थायां तृणलोष्ठशिलादयः || २३॥ पदार्थाः संस्थिताः सर्वे, परमाणुप्रमाणिनः । सतावस्था इति प्रोक्ता, मयाऽज्ञानस्य राघव ||२४||
उत्पत्ति - प्रकरण सर्ग ११७ ।
'ज्ञानभूमिः शुभेच्छाख्या, प्रथमा समुदाहृता । विवारणा द्वितीया तु तृतीया तनुमानसा ||५|| सत्त्वापत्तिश्चतुर्थी स्यात्ततो संसक्तिनामिका | पदार्थाभावी षष्ठी, सप्तमी तुर्यगा स्मृता ॥ ६॥ आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोच्यते । एतासां भूमिकानां त्वमिदं निर्वचनं शृणु ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40