Book Title: Shadashitika
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
२८५४
जैनधर्म और दर्शन
समदृष्टि, पूर्णाशय और मुक्त पुरुष का जो वर्णन है, वह जैन-संकेतानुसार चतुर्थ श्रादि गुणस्थानों में स्थित श्रात्मा को लागू पड़ता है। जैनशास्त्र में जो ज्ञान का महत्त्व वर्णित है, वही योगवासिष्ठ में प्रज्ञामाहात्म्य के नाम से
२
स्थितः किं मूढ एवास्मि, प्रेष्येऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति, शुभेच्छेत्युच्यते बुधैः ||८|| शास्त्रसज्जनसंपर्क-वैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या, प्रोच्यते सा विचारणा ॥ ६ ॥ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता । यत्र सा तनुताभावात्प्रोच्यते तनुमानसा ||१०|| भूमिकात्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् । सत्यात्मनि स्थितिः शुद्धे, सत्त्वापत्तिरुदाहृता ॥ ११॥ दशाचतुष्टयाभ्यासादसंसर्गफलेन च ।
रूढसत्त्वचमत्कारात्प्रोक्ता संसक्तिनामिका ॥ १२॥
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् । श्रभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥१३॥ परप्रयुक्तेन चिरं प्रयत्नेनार्थभावनात् । पदार्थाभावना नाम्नी, षष्ठी संजायते गतिः ||१४|| भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भतः ।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः || १५ || '
उत्पत्ति-प्रकरण, सर्ग ११८ । १ योग० निर्वाण- प्र०, सर्ग १७०; निर्वाण प्र० उ, सर्ग ११६ । योग० स्थिति प्रकरण, सर्ग ७५; निर्वाण प्र० स० १६६ । २ 'जागर्ति ज्ञानदृष्टिश्चेत् ष्णा कृष्णाऽहिजाङ्गुली । पूर्णानन्दस्य तत्किं स्याद्दे न्यवृश्चिकवेदना ||४|| '
ज्ञानसार, पूर्णताष्टक
'अस्ति चेद् ग्रन्थिभिद् ज्ञानं किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी दृष्टिरेव चेत् ||६| मिथ्यात्वशैलपक्ष च्छिद्र, ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद्योगी, नन्दत्यानन्दनन्दने ॥७॥ पीयूषमसमुद्रोत्थं, रसायनमनौषधम् । अनन्यापेक्षमैश्वयं ज्ञानमाहुर्मनीषिणः ॥ ८ ॥'
Jain Education International
ज्ञानसार, ज्ञानाष्टक |
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40