Book Title: Shadashitika
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
प्राध्यामिक विकास की तुलना
प्रज्ञाबलबृहन्मूलः, काले सत्कार्यपादपः । फलं फलत्यतिस्वादु भासोर्विम्बमिवैन्दवम् ||२५|| य एव यत्नः क्रियते, बाह्यार्थोपार्जने जनैः । स एव यत्नः कर्तव्यः पूर्वं प्रशाविवर्धने ॥ २६ ॥ सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् । बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत् ||२७|| स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते । तत्समासाद्यते सर्वं प्रज्ञाकोशान्महात्मना ||२८|| प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् । न दानैर्न च वा तीर्थैस्तपसा न च राघव ||२६|| यत्प्राप्ताः संपदं दैवीमपि भूमिचरा नराः । प्रज्ञा पुण्यलतायास्तत्फलं स्वादु समुत्थितम् ||३० ॥ प्रज्ञया नखरालून मत्तवारणयूथपाः । जम्बुकैर्विजिताः सिंहा, सिंहैर्हरिणका इव ||३१| सामान्यैरपि भूपत्वं प्राप्त प्रज्ञावशान्नरैः । स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते ||३२|| प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः । जयन्ति सुभटप्रख्यान्नरानप्यतिभीरवः ||३३|| चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः । फलं कल्पलतेवैषा, चिन्तितं सम्प्रयच्छति ||३४|| भव्यस्तरति संसारं प्रज्ञयापोह्यतेऽधमः ।
शिक्षितः पारमाप्नोति, नावा नाप्नोत्यशिक्षितः ||३५||
धीः सम्यग्योजिता पारमसम्यग्योजिताऽऽपदम् । नरं नयति संसारे, भ्रमन्ती नौरिवार्णवे || ३६ || विवेकिनमसंमूढं प्राज्ञमाशागणोत्थिताः । दोषा न परिबाधन्ते, सन्नद्धमिव सायकाः ||३७|| प्रज्ञयेह जगत्सर्वं सम्यगेवाङ्ग दृश्यते । सम्यग्दर्शनमायान्ति, नापदो न च संपदः ||३८|| पिधानं परमार्कस्य, जडात्मा विततोऽसितः । अहंकाराम्बुदो मत्तः, प्रज्ञावातेन बाध्यते ॥ ३६॥"
Jain Education International
२८७
उपशम-प्र०, प्रज्ञामाहात्म्य ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40