Book Title: Shadashitika
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
आध्यात्मिक विकास की तुलना
'संसारे निवसन् स्वार्थसज्जः कज्जलवेश्मनि । लिप्यते निखिलो लोको ज्ञानसिद्धो न लिप्यते ॥१॥ नाहं पुगलभावानां कर्त्ता कारयिता च न । नानुमन्तापि चेत्यात्मज्ञानवान् लिप्यते कथम् ||२| लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते । ३ । लिसताज्ञानसंपातप्रतिघाताय केवलम् । निर्लेपज्ञानमनस्य, क्रिया सर्वोपयुज्यते ||४|| तपः श्रुतादिना मत्तः क्रियावानपि लिप्यते । भावनाज्ञानसंपन्नो निष्क्रियोऽपि न लिप्यते ||५||
'छिन्दन्ति ज्ञानदात्रेण, स्पृहाविषलतां बुधाः । मुखशोषं च मूर्च्छा च दैन्यं यच्छति यत्फलम् ||३||'
'मिथो युक्तपदार्थानामसंक्रमचमत्क्रिया । चिन्मात्र परिणामेन, विदुषैवानुभूयते ॥७॥ विद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मानमात्मन्येव हि योगिनः ||८||
'भवसौख्येन किं भूरिभयज्वलनभस्मनां । सदा भयोज्झितं ज्ञानसुखमेव विशिष्यते ॥ २ ॥ न गोप्यं क्वापि नारोप्यं हेयं देयं च न क्वचित् । क्व भयेन मुनेः स्थेयं ज्ञ ेयं ज्ञानेन पश्यतः || ३|| एकं ब्रह्मास्त्रमादाय, निघ्नन्मोहचमूं मुनिः । विभेति नैव संग्रामशीर्षस्थ इव नागराट् ॥४॥ मयूरी ज्ञानदृष्टिश्वत्प्रसर्पति मनोवने । वेष्टनं भवसर्पाणां न तदाऽऽनन्दचन्दने || ५ || कृतमोहास्त्र वैफल्यं, ज्ञानवर्म बिभर्ति यः । क्व भीस्तस्य क्व वा भङ्गः कर्मसंगर केलिषु ||६ ॥ तूलवल्लघवो मूढा भ्रमन्त्यभ्रे भयानिलैः । नैकं रोमापि तैर्ज्ञानगरिष्ठानां तु कम्पते ॥ ७ ॥
Jain Education International
ज्ञानसार, निर्लेपाष्टक |
२८३
ज्ञानसार, निःस्पृहाष्टक |
For Private & Personal Use Only
ज्ञानसार, विद्याष्टक |
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40