Book Title: Shadashitika
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf
View full book text
________________
क
जैन धर्म और दर्शन उल्लिखित है ।
चित्ते परिणतं यस्य, चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ।।८।'
ज्ञानसार, निर्भयाष्टक । 'अदृष्टार्थे तु धावन्तः, शास्त्रदीपं विना जडाः । प्राप्नुवन्ति पर खेदं प्रस्खलन्तः पदे पदे ॥५॥ 'अज्ञानाहिमहामन्त्रं स्वाच्छन्धज्वरलंघनम् । धर्मारामसुधाकुल्यां शास्त्रमाहुमहर्षयः ॥७॥ शास्त्रोक्ताचारकर्ता च, शास्त्रज्ञः शास्त्र देशकः । शास्त्रैकहग महायोगी, प्राप्नोति परमं पदम् ।।८।।'
ज्ञानसार, शास्त्राष्टक । "ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टं बाह्यं तदुपबृंहकम् ।।१।। श्रानुस्रोतसिकी वृत्तिालानां सुखशीलता । प्रातिस्रोतसिकी वृत्तिानिनां परमं तपः ।।२।। सदुपायप्रवृत्तानामुपेयमधुरत्वतः । ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम् ।।४।।
ज्ञानसार, तपोष्टक । १ 'न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् । यत्साधुसङ्गाभ्युदिताद्विचारविशदाद्धृदः ॥१७॥ सुन्दा निजया बुद्धया, प्रश येव वयस्यया । पदमासाद्यते राम, न नाम क्रिययाऽन्यया ॥१८॥ यस्योज्ज्वलति तीक्ष्णाग्रा, पूर्वापरविचारिणी । प्रज्ञादीपशिखा जातु, जाड्यान्ध्यं तं न बाधते ॥१६॥ दुरुत्तरा या विपदो दुःखकल्लोलसंकुलाः । तीर्यते प्रज्ञया ताभ्यो नावाऽपद्भ्यो महामते ।।२०।। प्रज्ञाविरहितं मूढमापदल्यापि बाधते। पेलवाचानिलकला सारहीनमिवोलपम् ।२१।। 'प्रज्ञावानसहोऽपि कार्यान्तमधिगच्छति । दुष्प्रज्ञः कार्यमासाद्य, प्रधानमपि नश्यति ॥२३॥ शास्त्र सज्जनसंसर्गः प्रशां पूर्व विवर्धयेत् । सेकसंरक्षणारम्भैः फलप्राप्तौ लतामिव ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40