Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 10
________________ तत्रभवतां श्रीमन्नीतिसूरीश्वरगुरुदेवानां स्तुत्यष्टकम् । [ पञ्चचामरवृत्तसमलङ्कृतम् ] परं विरागमागतस्ततः स्वकीयजन्मभृः पिता प्रसूस्तथा गृहादि सर्वमप्यपः I अरण्यमेत्य संयमं स्वयं गृहीतवानहो ! स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।१।। यदीयमाद्यमक्षरं तु 'वां' द्वितीयमस्ति 'का' तृतीयमस्ति 'ने' तथा चतुर्थमक्षरं च 'रम्' । अदूषणं विभूषणं ह्यभूत् पुरस्य तस्य यः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।२ ।। समुन्नतोज्जयन्त - पर्वतस्थ - नेमि-तीर्थपादि- जीर्णरूप - मन्दिर - व्रजस्य नाम दुष्कराम् । समुद्धृतिं निजौजसा विधापयाम्बभूव यः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ||३ ॥ अदीक्षितस्थितौ 'निहालचन्द' नामनि स्थितं कलङ्कहीनजीवनेन यद्वपुः पवित्रितम् । उपासकं महत्तरं तु सौरिमन्त्रमस्पृहं स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।४।। प्रसन्नता - विकस्वरं सदा यदीयमाननं विशालभालमप्यभात् सुलक्षणाङ्कितं किल । उदारतार्जवे तथा धरन्तमुत्तमं यशः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ॥ ५॥ Jain Education International महाप्रभावमावहन्नहंयुतामनावहन् सहन्ननानुकूल्यमन्यतो विरोधमान् । विराजते स्म यो महामना इति क्षितिं पुनन् स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।। ६ ।। तपागणाधिपं सहस्त्रभानुवद्विभान्तमाशिशुत्वशुद्धशीलशालिनं गभीरमब्धिवत् । सुपर्ववद्गिरासु धारयन्तमप्यमोघतां स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ॥७॥ पवित्रचित्रकूटतीर्थजीर्णतां विशीर्णतामनीनयत् तथैव यश्च नीतिवन्मना अभूत् । विनेयमुत्तमं हि 'भाव' नामधेयसद्गुरोः स्मरामि भूरि भूरि नीतिसूरिणं सदैव तम् ।।८।। -: प्रशस्तिरथ: एवङ्कारमकारि नीतिसुगुरोः स्तुत्यष्टकं कष्टहृत् सच्छिष्येण मणिप्रभेण मुनिना सूरेर्महेन्द्रस्य यद् । २०२८ वर्षे विक्रमभूमतो गज- कर व्योमो ष्ठ संख्याधरे नित्यं सद्गुणरागिणां तनुभृतां तद् गीयतामानने ।। *** For Private & Personal Use Only रचयिता - प. पू. आ. दे. श्रीमहेन्द्रसूरीश्वरचरणाम्भोजभृङ्गः मणिप्रभविजयो मुनिः [ रत्नपुञ्जः ] www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 864