Book Title: Satik Gacchachar Prakirnak Sutram
Author(s): Purvacharya, Danvijya Gani
Publisher: Dayavijay Granthmala

View full book text
Previous | Next

Page 7
________________ | ११४ याऽऽर्या तूलिकादिकं सेवते सा| १२७ गणिनीस्वरूपम् । १४१ केन कृता, जघन्यमध्यमोत्कष्टावगच्छपत्यनीका । १३७ १ ३१वचनगुप्तिमाश्रित्य साध्व्याचारः॥१४१ ग्रहकालमान, चतुर्मासके अप्राप्ते ११५ काथिकलक्षणम् । १३७ | १३२ गङ्गादिनदीपञ्चकं मासान्तः द्विः | अतिक्रान्ते वा कैः कारणैः निर्ग११६ साध्वीभिः रात्रौ पुरुषाणां दिवसे- त्रिर्वा उत्तरीतुं न कल्पते,मासकल्पे च्छन्ति । १४२ पि केवलपुरुषाणां धर्मकथा न | वर्षावासे वा कति सङ्घट्टाः भिक्षा- १३३धर्मोपदेशं मुक्त्वाऽऽर्या न जल्पेत्॥१४९ कथनीया। १३८ ची नोपघ्नन्ति, नद्याद्युत्तरण-१३४ गृहस्थभाषाभिः कलहे सर्व तप:११८ स्वेच्छाचारीसाध्वीनां लक्षणानि विधिः, सङ्घटलेपलेपोपरोणां । प्रभृतिनिरर्थकम् । १४९ गाथापञ्चकं यावत् । १३९ स्वरूपम्, नावारोहणावधिः, सा- ॥ इति साध्व्यधिकारः तृतीयः समाप्त १२३ साध्वीनां शयनविधिः। १४० धूनामूनाधिका अष्टौमासाः कथं १२४ बालकाद्यर्थ वस्त्रादीनि अर्पयन्ति । भवन्ति । जिनकल्पिक १, स्थविर १३५ येभ्यो ग्रन्थेभ्य इदमुद्धृतम् । १४९ १४० कल्पिक २, शुद्धपारिहारिक ३, | १३६ एतत्पठनविधिः, फिश्चदस्वाध्या१२५ खरघोटकादि स्थाने व्रजन्ति तेऽपि प्रतिमाप्रतिपन्न४,यथालन्दिकानायिकस्वरूपम्, श्राद्धादीनां सिद्धातत्रायान्ति । १४० मासकल्पादिविहारकालमान,पञ्च- न्ताध्यापननिषेधः । १४९ १२६ कुसाध्वीलक्षणानि । १४१ कहानिः । चतुर्थी पर्युषणा १३७ यथावदुक्तवृत्तपालनोपदेशः। १५०

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 316