Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
HLEF
सर्वार्थसिद्धिः सासंस्तवयोरितरीनतिचारानन्तव्य पञ्चैवातिचारा उक्ताः ॥
आह सम्यग्दृष्टेरतिचारा उक्ताः किमेवं व्रतशीलेष्वपि भवन्तीति । ओमित्युक्त्वा. तदतिचारसंख्यानिर्देशार्थमाह..॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥
- ब्रतानि च शीलानि च व्रतशीलानि तेषु व्रतशीलेषु । शीलग्रहणमनर्थकम्, व्रतग्रहणेनैव सिद्धेः ॥ नानर्थकम् - विशे. पज्ञापनार्थ व्रतपरिरक्षणार्थं शीलमिति दिग्विरत्यादीनीहः शील. ग्रहणेन गृह्यन्ते ॥
... अगार्यधिकारात् अगारिणो व्रतशीलेषु पंच पंचातिचारा वक्ष्यमाणा यथाक्रमं वेदितव्याः । तद्यथा- आद्यस्य ताबदहिंसात्तस्य॥ बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥२५॥
अभिमतदेशगतिनिरोधहेतुबन्धः ॥ दण्डकशावेत्रादिभिरभिघातः प्राणिनां वधः। न प्राणव्यपरोपणम् । ततः प्रागेवास्य विनिवृत्तत्त्वात् ॥ कर्णनासिकादीनामवयवानामपनयनं छेदः ॥ न्याय्यभारादतिरिक्तवाहनमतिमारारोपणम् ॥ गवादीनां क्षुत्पिपा. साबाधाकरणमन्नपाननिरोधः ॥ एते पंचाहिंसाणुव्रतस्यातिचाराः ॥
॥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रिया" न्यासापहारसाकारमन्त्रभेदाः ॥ २६ ॥
अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवतनमतिसन्धापनं वा मिथ्योपदेशः । यत्स्त्रीपुंसाभ्यामेकान्तेऽनुष्ठितस्य क्रियाविशेषस्य . प्रकाशनं तद्रहोभ्याख्यानं वेदितव्यम् । अन्येनानुक्तं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति वंच.

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310