Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
२३०
सर्वार्थसिद्धिः तत्पञ्चविधम्- तिक्तनाम । कटुकनाम । कषायनाम । आम्लनाम । मधुरनाम चेति ॥ यदुदयप्रभवो गन्धस्तद्न्धनाम । तद्विविधम्सुरभिगन्धनाम । असुरभिगन्धनाम चेति ॥ यद्धेतुको वर्णविभागस्तद्वर्णनाम । तत्पञ्चविधम्- शुक्लवर्णनाम । कृष्णवर्णनाम । नीलवर्णनाम । रक्तवर्णनाम । हरिद्वर्णनाम चेति ॥ पूर्वशरीराकाराविनाशो यस्योदयाद्भवति तदानुपूर्व्यनाम । तच्चतुर्विधम्नरकगतिप्रायोग्यानुपूर्वनाम। तिर्यग्गतिप्रायोग्यानुपूर्व्यनाम। मनुष्यगतिप्रायोग्यानुपूर्व्यनाम । देवगतिप्रायोग्यानुपूर्व्यनाम चेति ॥ यस्योदयादयस्पिण्डवद् गुरुत्वान्नाधः पतति न चार्कतूलवल्लघुत्वादूर्ध्व गच्छति तदगुरुलधुनाम ॥ यस्योदयात्स्वयंकृतोद्वन्धनमरुत्प्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम ॥ यन्निमित्तः परशस्त्रादेाघातस्तत्परघातनाम ॥ यदुदयान्निवृत्तमातपनं तदातपनाम । तदादित्ये वर्तते ॥ यन्निमित्तमुद्योतनं तदुद्योतनाम । तच्चन्द्रखद्योतादिषु वर्तते ॥ यद्धेतुरुच्छ्वासस्तदुच्छ्वासनाम ॥ विहाय आकाशम् । तत्र गतिनिर्वतकं तद्विहायोगतिनाम । तद्विविधम्प्रशस्ताप्रशस्तभेदात् ॥ शरीरनामकर्मोदयान्निवय॑मानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येकशरीरनाम ॥ बहूनामात्मनामुपभोगहेतुत्वेन साधारणं शरीरं यतो भवति तत्साधारणशरीरनाम ॥ यदुदयाद् द्वीन्द्रियादिषु जन्म तत्रसनाम ॥ यन्निमिस एकेन्द्रियेषु प्रादुर्भावस्तत्स्थावरनाम ॥ यदुदयादन्यप्रीतिप्रभवस्त
सुभगनाम ॥ यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तत् दुर्भगनाम । यनिमित्तं मनोज्ञस्वरनिर्वर्तनं तत्सुस्वरनाम । तद्विपरीतं दुःस्वरनाम ॥ यदुदयाद्रमणीयत्वं तच्छुभनाम । तद्विपरीतमशुभनाम ॥ सूक्ष्मशरीरनिर्वतकं सूक्ष्मनाम ॥ अन्यबाधाकरशरीरकारणं बादरनाम ॥ यदुदयादाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम ॥ तत्

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310