Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
दशमोऽध्यायः
२७१
नानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकं स्थानं गत्वा स्नातको निर्वाणं प्राप्नोति । तेषां सँयमलब्धिरनन्तगुणा भवति ॥ ६ ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां नवमोऽध्यायः ॥
॥ ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ दशमोऽध्यायः ॥
आह - अन्ते निर्दिष्टस्य मोक्षस्येदानीं स्वरूपाभिधानं प्राप्तकालमिति । सत्यमेवं । मोक्षप्राप्तिः केवलज्ञानावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकारणमुच्यते
॥ मोहक्षयात ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १ ॥
इह वृत्तिकरणं न्याय्यम् । कुतः । लघुत्वात् । कथम् । क्षयशब्दस्याकरणात् । विभक्त्यन्तर निर्देशस्य चाभावाच्चशब्दस्य चाप्रयोगाल्लघुसूत्रं भवति मोहज्ञानदर्शन । वरणान्तरायक्षयात्केवलम् इति ॥ सत्यमेतत् ॥ क्षयक्रमप्रतिपादनार्थो वाक्यभेदेन निर्देश: क्रियते- प्रागेव मोहं क्षयमुपनीयान्तर्मुहूर्त क्षीणकषायव्यपदेशमवाप्य ततो युगपत् ज्ञानदर्शनावरणान्तरायाणां क्षयं कृत्वा केवलमवाप्नोतीति ॥ तत्क्षयहेतुः केवलोत्पत्तिरिति हेतुलक्षणो विभक्तिनिर्देशः कृतः ॥ कथं प्रागेव मोहं क्षयमुपनीयते इति चेदुच्यते - भव्यः सम्यग्दृष्टि परिणामविशुध्या वर्धमानो असंयतसम्यग्दृष्टिसंयतासयत प्रमत्ताप्रमत्त गुणस्थानेषु कस्मिंश्चिन्माहस्य सप्त प्रकृती : क्षयमुपनीय क्षायिक सम्यग्हाष्टर्भूत्वा क्षपक श्रेण्यारोहणा भिमुखोऽधः प्रवृत्तिकरणमप्रमत्तस्थाने प्रतिपद्या पूर्वकरणप्रयोगेणापूर्व

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310