Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 309
________________ अमरनरफणीन्द्रैर्वन्द्यपादाब्जयुग्मं । कृतशिवपदसौख्यं भव्यसार्थाधिपानाम् । जिनमवृजिनमीशं वीतरागस्पृहाणां । वृषभमुरुवृषाकं नौमि कर्तारमाद्यम् ॥ १ ॥ चन्द्रः क्षीणः प्रतापी तपति दिनकरो देवनाथोऽभिमानी । कामः कायेन हीनो वलयति पवनो विश्वकर्मा दरिद्री ।। भस्माङ्गो नीलकण्ठः स भवति गहनो व्याकुलो गोपनाथः । शक्राद्या दुःखपूर्णाः सुखनिधिरहिताः पातु वः श्रीजिनेन्द्रः॥२॥ इमौ श्लोको पुस्तकान्तरे दृश्येते परं तौ पूज्यपादकृताविति न वक्तुं शक्यतेऽस्साभिरतो ग्रन्थाहिः पृथक्तया मुद्रितौ ॥ शकाब्दाः १८३९.

Loading...

Page Navigation
1 ... 307 308 309 310