________________
अमरनरफणीन्द्रैर्वन्द्यपादाब्जयुग्मं ।
कृतशिवपदसौख्यं भव्यसार्थाधिपानाम् । जिनमवृजिनमीशं वीतरागस्पृहाणां ।
वृषभमुरुवृषाकं नौमि कर्तारमाद्यम् ॥ १ ॥ चन्द्रः क्षीणः प्रतापी तपति दिनकरो देवनाथोऽभिमानी ।
कामः कायेन हीनो वलयति पवनो विश्वकर्मा दरिद्री ।। भस्माङ्गो नीलकण्ठः स भवति गहनो व्याकुलो गोपनाथः । शक्राद्या दुःखपूर्णाः सुखनिधिरहिताः पातु वः श्रीजिनेन्द्रः॥२॥
इमौ श्लोको पुस्तकान्तरे दृश्येते परं तौ पूज्यपादकृताविति न वक्तुं शक्यतेऽस्साभिरतो ग्रन्थाहिः पृथक्तया मुद्रितौ ॥
शकाब्दाः १८३९.