Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
२५९
नवमोऽध्यायः तस्माद्ब्रतानीत्याचार्यः । मोक्षार्थ शास्त्रमुपेत्य तम्मादधीयत इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपस्वी ॥ शिक्षाशीलः शैक्षः ।। रुजादिक्लिष्ट शरीरो ग्लानः ॥ गणः स्थविरसन्ततिः ॥ दीक्षकाचार्यशिष्यसन्ततयः कुलम् । चातुर्वर्ण्यश्रवणनिवहः सङ्घः ॥ चिरप्रवजितः साधुः ॥ मनोज्ञो लोकसम्मतः ॥ तेषां व्याधिपरिषहमिथ्यात्वायुपनिपाते कायचेष्टया द्रव्यान्तरेण वा तत्प्रतिकारो वैयावृत्त्यं समाध्याध्यानविचिकित्साभावप्रवचनवात्सल्याघभिव्यक्त्यर्थं ॥
स्वाध्यायविकल्पविज्ञापनार्थमाह॥ वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः॥२५॥
निरवद्यग्रन्थार्थोभयप्रदानं वाचना । संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः प्रच्छना । अधिगतार्थस्य मनसाऽऽभ्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमाम्नायः ॥ धर्मकथाधनुष्ठानं धर्मोपदेशः । स एष पञ्चविधः स्वाध्यायः किमर्थः । ? प्रज्ञातिशयः प्रशस्ताध्यवसायः परमसंवेगस्तपोवृद्धिरतिचारविशुद्धिरित्येवमाद्यर्थः ॥ व्युत्सर्गभेदनिर्ज्ञानार्थमाह
॥ बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ - व्युत्सर्जनं व्युत्सर्गस्त्यागः । स द्विविधः- बाह्योपधित्यागोऽभ्यन्तरोपधित्यागश्चेति ॥ अनुपात्तं वास्तुधनधान्यादि बाह्योपधिः । क्रोधादिरात्मभावोऽभ्यन्तरोपधिः ॥ कायत्यागश्च नियतकालो यावज्जीव वाऽभ्यन्तरोपधित्याग इत्युच्यते । स किमर्थः ? निस्सङ्गत्वनिर्भयत्वजीविताशाव्युदासाद्यर्थः ॥ ____ यद्बहुवक्तव्यं ध्यानमिति पृथग्व्यवस्थापितं तस्येदानी भेदाभिधानं प्राप्तकालं। तदुल्लंघ्य तस्य प्रयोक्तृस्वरूपकालनिर्धारणार्थमुच्यते--

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310