Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
नवमोऽध्यायः
२३७
निर्माण तीर्थकरनाम चेति । शुभमेकमुचैगतिं सद्वेद्यमिति ॥ एता द्वाचत्वारिंशत्प्रकृतयः पुण्यसञ्ज्ञाः ॥
॥ अतोऽन्यत्पापम् ॥ २६ ॥
"
अस्मात्पुण्यसज्ज्ञककर्म प्रकृतिसमूहादन्यत्कर्म पापमित्युच्यते । तत् यशीतिविधं तद्यथा - ज्ञानावरणस्य प्रकृतयः पञ्च, दर्शनावर णस्य नव, मोहनीयस्य षड्विंशतिः, पञ्चान्तरायस्य, नरकगतितिर्यग्गती, चतस्रो जातयः, पञ्च संस्थानानि पञ्च संहननान्यमशस्तवर्णगन्धरसस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्ति साधारणशरीरास्थिराशुभदुर्भ गदुः स्वरानादेययशः कीर्तयश्चेति नामप्रकृतयश्चतुस्त्रिंशत् । असद्वेद्यं नरकायुनचैत्रमिति । एवं व्याख्यातो बन्धपदार्थः सप्रपञ्चः । अवधिमनःपर्ययकेवलज्ञानप्रत्यक्षप्रमाणमभ्यस्तदुपदिष्टागमानुमेयः ॥ ६ ॥
॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायांमष्टमोऽध्यायः ॥
11
ॐ नमः परमात्मने वीतरागाय ॥ ॥ अथ नवमोऽध्यायः ॥
बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इत्यत इदमाह -
|| आस्रवनिरोधः संवरः ॥ १ ॥
अभिनवकर्मादानहेतुरास्रवो व्याख्यातः । तस्य निरोधः संवर इत्युच्यते । स द्विविधो भावसंवरो द्रव्यसंवरश्चेति । तत्र संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः । तन्निरोधे तत्पूर्वकर्मपुद्गला

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310