Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
२२४
सर्वार्थसिद्धिः ___ आद्यः प्रकृतिबन्धो ज्ञानावरणाद्यष्टविकल्पो वेदितव्यः । आवृणोत्यात्रियतेऽनेनेति वा आवरणम् । तत्प्रत्येकमभिसम्बध्यतेज्ञानावरणं , दर्शनावरणमिति ॥ वेदयति वेद्यत इति वा वेद. नीयम् ॥ मोहयति मुह्यतेऽनेनेति वा मोहनीयम् ॥ एत्यनेन नारकादिभवमित्यायुः ॥ नमयत्यात्मानं नम्यतेऽनेनेति वा नाम ॥ उच्चैर्नीचैश्च गूयते शब्द्यत इति वा गोत्रम् ॥ दातृदेयादीनामन्तरं मध्यमेतीत्यन्तरायः ॥ एकेनात्मपरिणामेनादीयमानाः पुद्गला ज्ञानावरणाद्यनेकभेदं प्रतिपद्यन्ते सकृदुपभुक्तानपरिणामरसरुधिरादिवत् ॥
आहोक्तो मूलप्रकृतिबन्धोऽष्टविधः । इदानीमुत्तरप्रकृतिबन्धो वक्तव्य इत्यत आह॥ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंश
दिपञ्चभेदा यथाक्रमम् ॥ ५॥
द्वितीयग्रहणमिह कर्तव्यं द्वितीय उत्तरप्रकृतिबन्ध एवं विकल्प इति ॥ न कर्तव्यं , पारिशेष्यात्सिद्धेः ॥ आयो मूलः प्रकृतिबन्धोऽष्टविकल्प उक्तः। ततः पारिशेष्यादयमुत्तरप्रकृतिविकल्पविधिर्भवति ॥ भेदशब्दः । पञ्चादिभिर्यथाक्रममभिसम्बध्यतेपञ्चभेदं ज्ञानावरणीयं, नवभेदं दर्शनावरणीयं , द्विभेदं वेदनीयं , अष्टाविंशतिभेदं मोहनीयं, चतुर्भेदमायुः , द्विचत्वारिंशद्भेदं नाम , द्विभेदं गोत्रं , पंचभेदोऽन्तराय इति ॥
यदि ज्ञानावरणं पंचभेदं तत्प्रतिपत्तिरुच्यतामित्यत आह-- मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६॥
१ नानायोनिषु नारकादिपर्यायैर्नमयति शब्दयत्यात्मानमिति नाम । णमु प्रहत्वे शब्दे ॥ २ आदिशब्देन पात्रम् ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310