Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 3
________________ आदर्श पुस्तक लेख पत्रिका | अस्य सर्वदर्शनसंग्रहस्य पुस्तकानि यैः परहितैकपरतया संस्करणसाहाय्यार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते - क. च. इति संज्ञिते - पुस्तके काशीस्थ वे० शा ० सं० रा० सदाशिव गोविन्द कान्हेरे इत्येतेषाम् । ख. इति संज्ञितम् काशीस्थ वे० शा ० सं० रा० दामोदरशास्त्री सहस्रबुद्धे इत्येतेषाम् । ग. इति संज्ञितम् - पुण्यपत्तनस्थडेकन कालेजाधिकारिभिर्दत्तम् । घ. इति संज्ञितम् - द्राविडलिप्या लिखितं म्हैसूरपुस्तक संग्रहालयस्थम् । तत्संग्रहालयस्य व्यवस्थापकैः पण्डितवर्यैः ए. महादेवशास्त्रिभिः महितम् । अस्मिन्पुस्तके शांकरदर्शनमपि विद्यते । ङ. इति संज्ञितम् - कालिकातामुद्रणालये मुद्रितम् । क. इति संज्ञितम् - काशी स्थपण्डितवर्यगोविन्ददास इत्येतेषां केवलं शांकर दर्शनम् । धने * शांकरदर्शनस्य पुस्तकद्वयमेव लब्धम् । तस्य संशोफर्ग्युसन कालेज स्थसंस्कृताध्यापकैः पण्डितवर्यैरभ्यंकरोपाह्ववासुदेवशास्त्रिभिः साहाय्यं दत्त्वोपकारभारेणर्णित्वं नीतोऽस्य पुस्तकस्य प्रकाशकः ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 220