Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 7
________________ च्यते ४ अडकलरोओअं अवानामिनःअवर्णवाःस्वरानामिनउच्यते ५अनुकांनास्ताव स्वराः प्रत्याहाराजग्राहयिषयाव्यजनान्यनुकामात हयवरल ६अणनङम्झ दययनजडदव || गवफछरध१०चरतकप११शषस१२ आयताभ्याप्रत्याहाराजयक्षताऽयताप्यामनवणा मास्याः१३ आदिमवणारयनगृद्यमाणतन्नामाग्रत्याहार: नथाहि अकारोबकारेणगृह्यमाणो: बमयाहारः सच अाइउकल्टएगोओहयवरलगणनङमझटधयाजडदगबइनि अबमस्याहारः जडधयभइतिझनपस्याहारः एवंयत्रयायेनयेनपत्याहारेणकृत्यंभवतिससतबनवगायः प्रस्याहाराणांसंव्यानियमस्तुनास्ति हसाव्यंजनानिहकारादय:सकारांनावर्णाहसाव्यंजनानि भवति १४ स्वरहीनंव्यंजनवरेभ्योऽन्यत्स्वरहीनं अन्यथास्वरेषुखरोनास्तीतितेषांस्वराणा मापिव्यंजनतास्यात् यहाभावप्रधानोनिर्देशःस्वरत्वहीनमित्यर्थः तेषंकारःसुखोच्चारणार्थत्वादि संज्ञक कार्यायेत् प्रत्ययाद्यनिरिक्तः कम्मैचित्कार्यायोचार्यमाणोवर्णइत्संज्ञोभवति १५यस्ये संज्ञानस्यलोपः१६वर्णादर्शनंलोपः १७ वर्णविरोधोलोपश १८ एकंवर्णनाशयति अन्यस्योत्सा

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 316