Book Title: Saraswat Vyakaran Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 6
________________ श्रीगणेशायनमः श्रीसरस्वत्यैनमः श्रीपरमात्मनेनमः प्रणम्यपरमात्मानंबालधीवृद्रिसिद्धवे || सारस्वनीमुजुकुमक्रियानानिविस्तरां इंदादयोपियस्यांतनययुःशब्दवारिधेः प्रक्रियातस्यक स्वस्यक्षमावक्तुनरःकथ २ तत्रतावत्संज्ञासंव्यवहारायसवते अइउकलूसमानाः १ अ. निनणत्याहारयहणायवर्णा:परिगण्यते नेपासमानसंज्ञाचविधीयने नैनेषुसूत्रेषसंधिरनुसंधेयो विवक्षिनत्याद्विवक्षितरतुसंधिर्भवतिइतिनियमान् लोकिकमयोगनिष्पत्तयेसमयमात्रत्वाच्च ह स्वदलतभेदाः सवर्णा:एतेषांहस्वदीयंभूतभेदाः परस्यरंसवर्णाभण्यते २ लोकाच्छेषस्यसिदिशिनवक्ष्यति ततोलाकनरबन्दस्वादिसंज्ञाज्ञातव्याः एकमात्रोहरचः हिमानोदी:त्रिमात्र गुतः व्यंजनचार्धमात्र एकमायोपवैदरचोहिमाचोदीर्घउच्यते विमावस्तुपूतोज्ञेयोव्यंजनंचाधी मात्रकं ३ वापरत्वेषांवदेन्माशाहिमावायसंवदेन धिमात्रंतुशिरवीजयान्नकलश्वार्धमात्रकं || एषामन्येप्युदानादिपोटा: सनि उजैरुपलक्ष्यमानदानः नीचैरनुदात्तैः समवृत्याचरितः एऐओ १ ओसंध्याक्षराणि ३ एपाहस्वानसंतिउपायेस्वराः 'अकारादयः पंचचत्वारएकारादयउपायेखराउPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 316