Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ सा-स्व ok परसूता गो बनावटवति यत्तेकनेअहइतिविशेषणान्नरेफस्याहत्त्वं किंतुरायपोतिः स्वरं पूर्वा फात्परोयपोरिवति ५ इतियपस्याहत्व गार्यय् अत्र स्वरही परेणसंयोज्य प्रयो सू०४) तुंबिकातृणकाष्ठंचतेलंजलसमागमे ऊध्यस्थानसमायांतिरेफाणामीदृशीगतिः ज लतुंबिकॉन्याये रेफस्योर्ध्वगमनं रेफ वरपरवडश्वारोहतिनाच्छिरः पुर:स्थितंयदापश्येद धःसंक्रमनेस्वरं १० गोर्यत्रस्वरइत्यनुवर्तते एवमन्यचापियवनसूत्राक्षरे कार्यसिद्धिस्तत्रसवित्रसूत्रातरात्पदानरानुवृत्तिज्ञातव्या ग्रंथभूयस्वभयान्नास्माभिर्लिरव्यते उवउवायत्त्वमा पद्यतेवरेपरे हसेहंसः १०२ सू झबेजबाःरम सू०३० मधुअरमध्यत्रमधुरिःमध्य रि:मधुमासन मध्यासनं करं कवीरत्वमापद्यतेस्वरेपरे पितृअर्थः पिचर्थः लूलं लव ोलत्यमापद्यनेस्तरेपरे - सृजनुबंधः लनुबंधः एअय् एकारोअयभवानस्वरेपरे नेअनं नयनं ओअव ओकारोअवक्षवनिस्चरेपरे ५. मोअनिमेवात गवादेवीगमोऽक्षादीवतव्यः ३ गोभक्षःगयाक्षःगोइंदःगवेदः अइए अवर्णइवणेपरेसहएभवति ११ गोअयं गवायं गोअजि

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 316