Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
डितविद्याद्वाक्यस्मरणयोरङिन्तु १७ ओनमेरेक्षसेनत्त्वमानृतादेंदतो खिलैः आएवं सर्ववेदार्थआ एवंसडूचो हरेः १८ पुतः पुनःसंधिनप्रामोति ४ देवदत्ता ३ एहि देवदत्ता ३ अत्रगोश्वरति दूरादाह्वनेचटेः पुनः दूरादाँ हाने गानेरोने व चारे गम्यमाने चटेः पुनो भवति ५ दूरादित्युत्र चकारग्रह
तू होता तेती यादी संधिः स्यात् हैहयोः स्वरे संधिर्नवक्तव्यैः ६ हे अनडून ऋतोसमानोवा कतोपरे समानः संधिनप्राप्नोतिवा ७ हिमऋतुः हिमर्तुः हिमऋतुः इतिप्रकृति भावसंधिः | अथव्यंजनकार्यमुच्यते चपाबेजबाः पदंीते वर्त्तमानाश्च पाज बाभवति अबेपरे १ पट्अत्र षडन वाक्यथा वा ग्यथा जमे अमावापदांते वर्तमानाश्चपाजमे परे अमावाभवति श्वाक्मात्रं वाड्यात्रं षट्मम पण्यम षड्मम | || मयटिनित्यंवाच्यं चिन्मयं चिन्मयं प्रत्यये अमोनित्यमितिकेचित् तेनवाङ्यावमित्यैकमेवरुपस्थाते च पाच्छशः च पादुत्तरस्यशकारस्यछोवा भवति अवेपरे ४ वाक्शरः वाक्ळूरःवाक्शूरः होझताः चपादुत्त रस्य इकारस्य झभावाभवति ५ नन्वेकस्य हकारस्यपंचझभाः प्राप्ताः केनेक्रमेण भवंति यहूर्गगश्च पस्त ||दुर्गगंश्वतुर्थो भवति तन्हविः तद्धविः नद्हविः वाहविः वाग्वरिः बागृहरिः स्तोः चुभिः शुस्तोः सकारस्यै

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 316