Book Title: Saraswat Vyakaran
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
सा-रच
Y
नवर्गस्यचशकारेणचवर्गेणचयोगेशकारचवर्गायथासंन्येन भवनः सचतुश्चस्तुस्तस्यस्तो स|महारेदएकवंछंदोवत्सूत्राणीतिवचनात् नपुंसकस्यपुरवंशचचवश्वश्वस्तैःश्चभिःशब्दे | चवर्गस्थवर्णापेक्षयाबहुवचनं अकृत्वाससमीमेनांतृतीयामकरोदिला ननश्चभिःश्वःपूर्वेणसनि पातःपरेणवा १९ कसचंति कश्चरति कस्शूरः कश्शूरः तचित्र तच्चिवं तत्शातन्छा नशान शकारादुत्तरस्यनवर्गस्यचुत्वनभवनि ७ विश्नःप्रश्नःष्टुमिःष्टुःस्तो सकारस्यतवर्गस्यचषकारेणटवर्गणचयोगेष कारटवर्गीयथासंख्येनभवनः टुभिरिनिबहुवचनात् क्वचित्तकारस्वर्गयोगविनापिष्टुलं अनिष्टोमःकस्पष्टःकप्पष्टः कसटीकते कशकते तन्हीकने नही कने तटीका नदीका तालिलः तवर्गस्यलकारेपरेलकारोभवति ९ तनलुनाति तलनानि भवानलिरवति भवादिरखनि अंतस्थाहिमभेदा: रेफवर्जितायवलाः सानुनासिकानिरॅनुनासिका | श्वतत्रनिरनुनासिकरवनकारस्यलकारोभवति १० नपि षकारेपरेतवर्गस्यष्टुत्वंनभवति ११ वानषष्ठः भवान्यष्टःोरंन्यात् पदांतेवर्तमानादृवर्गात्परस्यस्तोःष्टुत्वनभवति १२ षट्नरः ष-||||

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 316