SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सा-रच Y नवर्गस्यचशकारेणचवर्गेणचयोगेशकारचवर्गायथासंन्येन भवनः सचतुश्चस्तुस्तस्यस्तो स|महारेदएकवंछंदोवत्सूत्राणीतिवचनात् नपुंसकस्यपुरवंशचचवश्वश्वस्तैःश्चभिःशब्दे | चवर्गस्थवर्णापेक्षयाबहुवचनं अकृत्वाससमीमेनांतृतीयामकरोदिला ननश्चभिःश्वःपूर्वेणसनि पातःपरेणवा १९ कसचंति कश्चरति कस्शूरः कश्शूरः तचित्र तच्चिवं तत्शातन्छा नशान शकारादुत्तरस्यनवर्गस्यचुत्वनभवनि ७ विश्नःप्रश्नःष्टुमिःष्टुःस्तो सकारस्यतवर्गस्यचषकारेणटवर्गणचयोगेष कारटवर्गीयथासंख्येनभवनः टुभिरिनिबहुवचनात् क्वचित्तकारस्वर्गयोगविनापिष्टुलं अनिष्टोमःकस्पष्टःकप्पष्टः कसटीकते कशकते तन्हीकने नही कने तटीका नदीका तालिलः तवर्गस्यलकारेपरेलकारोभवति ९ तनलुनाति तलनानि भवानलिरवति भवादिरखनि अंतस्थाहिमभेदा: रेफवर्जितायवलाः सानुनासिकानिरॅनुनासिका | श्वतत्रनिरनुनासिकरवनकारस्यलकारोभवति १० नपि षकारेपरेतवर्गस्यष्टुत्वंनभवति ११ वानषष्ठः भवान्यष्टःोरंन्यात् पदांतेवर्तमानादृवर्गात्परस्यस्तोःष्टुत्वनभवति १२ षट्नरः ष-||||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy