Book Title: Saraswat Vyakaran Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 8
________________ सा.स्वतिंप्रनिबधाति सवर्णविरोधः मित्रवदागमः १९ शत्रुवदादेशः स्वरानंतरिना हसाः संयोगः २१ कु चुटुतुपुवर्गाः २२ उकारः पंचचूर्ण परिग्रहणार्थः अरेदोनामिनोगुणः नामिनः स्थान का अरए ओए तेगुणसंज्ञकाभवति ३३ आरे ओ वृद्धिः आआर् एओ एतेवृद्धिसंज्ञाभवति २४ अत्यस्वरादि |ष्टि: अंत्योयः स्वरस्तदादिवर्णष्टिसंज्ञो भवति २५ अयात्पूर्वं उपया अंत्या हूर्णमात्रात्पूर्वेयः स उपधासंज्ञो भवति २६ असंयोगादिपरोह स्वोलघुः २७ विसर्गानुस्वार संयोगपरोदीर्घश्वगुरु : २८ मुखनासिकाभ्यामुच्चार्यमाणोऽनुनासिकः २९ मुरवेनोच्चार्यमाणो निरनुनासिक : ३० अः इति ||विसर्जनीयः वर्णशिरोबिंदुरनुस्वारः अंअः इति अचः परावनुस्वारविसगै ३१ अकुहविसर्जनी यानांकंठः इचुयशानां तालु ऋटुरषाणासूध लुतुलसानांदताः उपूपध्मानीयाना मोष्टी अमङ गनानांनासिकाच एदैतोः कंठतालु ओदौतोः कंठोष्टं वकारस्यदंतौष्ठं जिव्हा मूलीयस्यजिह्न मूलं नासिकानुस्वारस्य क३ खइति करवाभ्यां प्रागर्द्धविसर्गसदृशउपध्मानीयैः शषसहाऊ २ ष्मीणः कादयोमावसानाः स्पर्शाः यरलवा अंतस्थाः हकारंपंचभिर्युक्तमंतस्थेश्वाभिसंयुतं २ क्र.१ प्र.१Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 316