SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ च्यते ४ अडकलरोओअं अवानामिनःअवर्णवाःस्वरानामिनउच्यते ५अनुकांनास्ताव स्वराः प्रत्याहाराजग्राहयिषयाव्यजनान्यनुकामात हयवरल ६अणनङम्झ दययनजडदव || गवफछरध१०चरतकप११शषस१२ आयताभ्याप्रत्याहाराजयक्षताऽयताप्यामनवणा मास्याः१३ आदिमवणारयनगृद्यमाणतन्नामाग्रत्याहार: नथाहि अकारोबकारेणगृह्यमाणो: बमयाहारः सच अाइउकल्टएगोओहयवरलगणनङमझटधयाजडदगबइनि अबमस्याहारः जडधयभइतिझनपस्याहारः एवंयत्रयायेनयेनपत्याहारेणकृत्यंभवतिससतबनवगायः प्रस्याहाराणांसंव्यानियमस्तुनास्ति हसाव्यंजनानिहकारादय:सकारांनावर्णाहसाव्यंजनानि भवति १४ स्वरहीनंव्यंजनवरेभ्योऽन्यत्स्वरहीनं अन्यथास्वरेषुखरोनास्तीतितेषांस्वराणा मापिव्यंजनतास्यात् यहाभावप्रधानोनिर्देशःस्वरत्वहीनमित्यर्थः तेषंकारःसुखोच्चारणार्थत्वादि संज्ञक कार्यायेत् प्रत्ययाद्यनिरिक्तः कम्मैचित्कार्यायोचार्यमाणोवर्णइत्संज्ञोभवति १५यस्ये संज्ञानस्यलोपः१६वर्णादर्शनंलोपः १७ वर्णविरोधोलोपश १८ एकंवर्णनाशयति अन्यस्योत्सा
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy