Book Title: Sarasvatina Bhinna Bhinna Swarupo
Author(s):
Publisher: Unknown
View full book text
________________
० )
मोपलौह
ततो वा इति निष्पद्यते । ततश्चाय का त्यों ही काराभ्यां एतत् काव्यस्य हरामि
व
तं कुर्वन्त्यै मुहुवरिवारः । इति । पुन: किम्भूतायै! मुक्षालित्यादि ।
प्राकार उच्चारण
Jani
मुलानां मौक्तिका नी या ! प्रसारित र क्षमाला काण्ड लुश्रीकान्त सुधारस कुंडिकर
बिसौ शेष दक्षिएएचारोगतत्र हि कदाचिदुक्षमालायाः कदा
चैवादिकल्पेन द चिदमृत
चिदमृत मृतकमंण्डलोश्च परसादेव मुक्तिः । इति । एवं विधत् स्वरुपायै भगवत्यै तुम्यं मामकी ना नमस्कारा भर्नतु । इति प्रतीतोऽई / अथ चाइन प्रतिपादित
रिस्चत मंत्राः दृश्यन्ते ।। तथाहि । प्रथम काव्यादौं ह्री कारौ द्वितीय काव्यार श्रींकारां, तृतीय काव्याद् वदबदबाग वादिनोति वए कि पंचम का व्यात् । भगवति
इति
सरस्वति पदद्वयं समादाय एतत्कारण प्रादे
द्विरुच्चरित तुम्ये नमःश
ब्दाभिन्ते | पंचम काव्यगत स्वाहा शब्देन च भोगो रचते । ततो ।
उँ काँ श्रीं वदवद रायवादिनी भगवति सरस्वति तुम्मे नमस्तुभ्येनमः । इति।
श्शू
एक: श्री सारस्वत त्रिः सहाः प्रत्ययः कवित्व दान कल्पद्रुमोपमः । तथा। नाश
छाप्यादौड्रोकारो अपुत्र वृत्ते वर्तिना भगवत्यै कर स्वत्यै नमः इति पदत्रय, आदाय योगे तथा। झाँ भगवत्यै सरस्वत्यै नमः । इति द्वितीय श्री सारख्य तः। कवितादि कारकः । तथा प्राय कावाहरों क्लोंकारों चतुर्थकाण
हलकारः श्रृंयतेतितः। एतत् काव्य सम्बन्धि बामवादिन्यै नमोखित संयोगः मते । तुऐं क्लीं ह्रसौं वद वद वागवादिल्यै नमः। इति इति तृतीय श्री सारस्वतः

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124