Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 141
________________ :मोक्षशास्त्रम् । [१३५ सद्वेद्यस्य ॥ १२॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३. ॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥१४॥ बहारंभपरिग्रहत्वं नारकस्यायुषः ॥ १५॥ माया तैर्यग्योनस्यः॥१६॥ अल्पारंभपरिग्रहत्वं मानुषस्य ॥१७॥ खभावमार्दवं च ॥ १८॥ निशीलवतत्वं च सर्वेषां ॥ १९ ॥ सरागसंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ सम्यक्त्वं च ॥२१॥योगवक्रताविसंवादनं चाशुभस्य नाम्नः॥२२॥ तद्विपरीतं शुभस्य ॥ २३ ॥ दर्शनविशुद्धिविनयसंपन्नता।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168