Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text
________________
भावनाद्वा शतिका न सन्ति बाह्या मम केचनार्थी भवामि तेषां नकदाचनाहम् । इत्थं विनिश्चित्य विमुच्य बाह्य स्वस्थः सदा त्वं भव भद्र मुक्त्यै आत्मानमात्मन्यवलोक्यमानस्त्वं दर्शनज्ञानमयो विशुद्धः। एकाग्रचित्तः खलु यत्र तत्र स्थितोपि साधुर्लभते समाधि ।२५। एकः सदा शाश्वतिको ममात्मा विनिर्मलः साधिगमस्वभावः । बहिर्भवाः सन्त्यपरे समस्तान शाश्वता कर्मभवाः स्वकीयाः२६ यस्यास्ति नैक्यं वपुषापि साई तस्यास्ति किं पुत्रकलत्रमित्रै। पृथक्कृते चर्मणिरोमकूपाः कुतो हि तिष्ठति शरीरमध्ये ॥२७॥

Page Navigation
1 ... 162 163 164 165 166 167 168