Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 163
________________ भावनाद्वाविंशतिका . .. [१५७ विलोक्यमाने सति यत्र विश्व, विलोक्यते स्पष्टमिद विविक्तम् । शुद्धं शिवं शांतमनाद्यनन्तं,तं देवमा शरणं प्रपद्ये ॥२०॥ येन क्षता मन्मथमानमूर्छा, विषादनिद्राभयशोकचिन्ता । क्षताऽनलेनेव तरुप्रपंचस्तं देवमातं शरणं प्रपद्ये ॥२१॥ नसंस्तरोमानतृणं न मेदिनी विधानतो नो फलको विनिर्मित यतोनिरस्ताक्षकषायविद्विषःसुधीभिरात्मैव सुनिर्मलो मतः २२ न संस्तरों भद्र! समाधिसाधनं, न लोकपूजान चसंघमेलनम् । यतस्ततोऽध्यात्मरतोभवानिशं, विमुच्य सर्वामपि बाह्यवासनां।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168