SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ भावनाद्वाविंशतिका . .. [१५७ विलोक्यमाने सति यत्र विश्व, विलोक्यते स्पष्टमिद विविक्तम् । शुद्धं शिवं शांतमनाद्यनन्तं,तं देवमा शरणं प्रपद्ये ॥२०॥ येन क्षता मन्मथमानमूर्छा, विषादनिद्राभयशोकचिन्ता । क्षताऽनलेनेव तरुप्रपंचस्तं देवमातं शरणं प्रपद्ये ॥२१॥ नसंस्तरोमानतृणं न मेदिनी विधानतो नो फलको विनिर्मित यतोनिरस्ताक्षकषायविद्विषःसुधीभिरात्मैव सुनिर्मलो मतः २२ न संस्तरों भद्र! समाधिसाधनं, न लोकपूजान चसंघमेलनम् । यतस्ततोऽध्यात्मरतोभवानिशं, विमुच्य सर्वामपि बाह्यवासनां।
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy