SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भावनाद्वा शतिका न सन्ति बाह्या मम केचनार्थी भवामि तेषां नकदाचनाहम् । इत्थं विनिश्चित्य विमुच्य बाह्य स्वस्थः सदा त्वं भव भद्र मुक्त्यै आत्मानमात्मन्यवलोक्यमानस्त्वं दर्शनज्ञानमयो विशुद्धः। एकाग्रचित्तः खलु यत्र तत्र स्थितोपि साधुर्लभते समाधि ।२५। एकः सदा शाश्वतिको ममात्मा विनिर्मलः साधिगमस्वभावः । बहिर्भवाः सन्त्यपरे समस्तान शाश्वता कर्मभवाः स्वकीयाः२६ यस्यास्ति नैक्यं वपुषापि साई तस्यास्ति किं पुत्रकलत्रमित्रै। पृथक्कृते चर्मणिरोमकूपाः कुतो हि तिष्ठति शरीरमध्ये ॥२७॥
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy