Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text
________________
मोतशास्त्रम् . . . .[१४३. जातिशरीरांगोपांगनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्व्यगुरुलधूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्यकशरीरत्रससुभगसुखरशुभसूक्ष्मपर्याप्तिस्थिरादेययश-कीर्तिसेतराणि तीर्थकरत्वं च ॥११॥उच्चैर्नीचैश्च ॥१२॥ दानलाभभोगोपभोगवीर्याणां।१३॥ आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपमकोटीकोव्यः परा स्थितिः ॥१४॥ सप्ततिर्मोहनीयस्य ॥ १५॥ विंशतिर्नामगोत्रयोः ॥ १६॥ त्रयत्रिंशत्सागरोपमाण्यायुषः ॥ १७॥ अपरा द्वादश मुहूर्ता वेद

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168