Book Title: Sanskrit Jain Nitya Path Sangraha
Author(s): Pannalal Baklival
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 156
________________ - - १५०1 . . . मोक्षशास्त्रम् हेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः॥२॥औपशमिकादिभव्यत्वानां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः॥४॥तदनंतरमूवं गच्छत्यालोकांतात् ॥५॥ पूर्वप्रयोगादसंगत्वाबंधच्छेदात्तथागतिपरिणामाच्च ॥ ६ ॥ आविद्धकुलालचक्रवद्वयपगतलेपालाबुवदेरंडबीजवदग्निशि- . खावच ॥७॥धर्मास्तिकायाभावात् ॥८॥ क्षेत्रकालगतिर्लिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसंख्याल्पबहुत्वतः साध्याः ॥९॥ इति तस्याधिगमे मोक्षशास्त्र दशमोऽध्यायः ॥ १०॥

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168