________________
:मोक्षशास्त्रम् ।
[१३५ सद्वेद्यस्य ॥ १२॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३. ॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥१४॥ बहारंभपरिग्रहत्वं नारकस्यायुषः ॥ १५॥ माया तैर्यग्योनस्यः॥१६॥ अल्पारंभपरिग्रहत्वं मानुषस्य ॥१७॥ खभावमार्दवं च ॥ १८॥ निशीलवतत्वं च सर्वेषां ॥ १९ ॥ सरागसंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ सम्यक्त्वं च ॥२१॥योगवक्रताविसंवादनं चाशुभस्य नाम्नः॥२२॥ तद्विपरीतं शुभस्य ॥ २३ ॥ दर्शनविशुद्धिविनयसंपन्नता।