________________
मोक्षशास्त्रम् विंशतिसंख्या पूर्वस्यभेदाः॥५॥ तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः॥६॥अधिकरण जीवाजीवाः ॥७॥ आचं संरंभसमारंभारंभयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥८॥ निर्वतनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परं ॥९॥ तत्पदोषनिह्नवमात्सर्या तरायासादनोपघाता ज्ञानदर्शनावर्णयोः॥१०॥ दुःखशोकतापानंदनवधपरिदेवनान्यात्मपरोभयंस्थानान्यसवेद्यस्य ॥११॥ भूतव्रत्यनुकंपादानसरागसंयमादियोगः क्षांतिः शौचमिति