________________
मोतशास्त्रम् ।
१३३ . दिगुणानां तु॥३६॥बंधेऽधिको पारिणामिकौ च ॥३७॥ गुणपर्ययवद्रव्यं ॥३८॥ कालश्च ॥३९॥ सोऽनंतसमय: ॥४०॥ द्रव्याश्रया निर्गुणा गुणाः ॥४१॥ तद्भावः परिणामः॥४२॥ . . .
इति तच्वार्थाधिगमे मोक्षशास्त्रे पंचमोध्यायः ॥५॥ कायवाङ्मनः कर्मयोगः॥१॥स आस्रवः॥२॥ शुभः. पुण्यस्याशुभ पापस्य ॥३॥ संकषायाकषाययोः सांपरायिकेयपिथयोः ॥४॥इंद्रियकषायावतक्रियाः पंच चतुः पंच पंच