Book Title: Samipya 1991 Vol 08 Ank 01 02
Author(s): Pravinchandra C Parikh, Bhartiben Shelat
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायानपि देख धमेपल्या पांगनाथ ii.नापूर्णः सशक्तिः शिवसचिवयुतो राजकर्मप्रवीणो धन्यः सत्यप्रतिशो बहुलकुशलवागूधर्मशौर्यप्रतापी । शत्रोः स्तुत्यः सभायां रविसमसुमहा राजसिंहासनाढयः पृथ्वीपाणिग्रहीता नृपतिरतिमतिश्वास नारायणः सः ॥ (Ibtd., verse 3) 12. कालं कियन्तं स विहृत्य भूमौ गतो यवीयानपि देवलोकम् ।। निधाय गर्म किल धर्मपल्यां तेजो निधाया इवास्तमग्नौ ॥ नृपांगनाथ गर्भिणी ह्यमोघवीर्यधारिणी तमोरिबिंबधारिणी दिगिन्द्रपालितेव सा । महोग्रदुष्टशासना सुशोभना वरश्रिया विशेषसौरव्यदायकं पुरन्दरं समाश्रिता ॥ (प्रभुवंशम्, V. 4-5) 13. स्वस्ति श्रीनृपशालिवाहनशकाचातेऽङ्गनन्दागमश्मानाब्दमिते त्वनेहसि जये वर्षे वसन्तेऽधिके । राधे श्वेतदले शुमे मुनितिथौ सोमेऽदितौ चोदितादर्कादष्टिघटीवितासु समभूद् गंगोदरान्माधवः ।। (Ibid., V. 10) अंगानि षट् नन्दा नव आगमाः षट् मा पृथ्वी एका.........१६९६ एतत्परिमिते......... जयनाम्नि वर्षे वसंत ऋतौ अधिके राधे वैशाखमासे श्वेतदले शुक्लपक्षे......सप्तम्यां सोमे वारे अदिती पुनर्वसुनक्षत्रे......षोडशघटीषु इतासु......। (प्रभुवंशब्यारण्या on verse 10) 14. श्रीमन्माधवभूभुजा ध्रुवमिदं नानाख्यसन्मंत्रिणा । (प्रमुवंशम् , verse 90) कालं तस्योपनीतावुचितमतिर्वीक्ष्य मंत्री स कस्मिन् स्थाने कार्योपनीतिः सकलबुधजना नित्यपृच्छद् वरिष्ठान् । सर्वेषां संमतोऽभून्नृपपुरनिकटे पर्वतीयोग्यदेशो राज्ञा साकं ससेनास्तमगुरथ विभोश्चक्रुरत्रोपनीतिम् || (Ibtd., verse 24) 16. पाणिग्रहोचितनृपस्य वधू स मंत्री ____ थत्तोपनामतनयां किल निश्चिकाय । (Ibid., verse 30) 17. वेलायां किल देवविद्वरत रैरुचारितायां गृहान् यातौ तौ तु वधूवरौ फलकरौ देवान् मुदा नेमतुः । लक्ष्मीपूजनमुत्सवेन महता विद्वद्भिराधायि तेर्वध्वा नाम रमेत्यकारि जगतामानन्दसंदोहदम् ॥ (Ibid., verse 88) Some Historical Facts Found in the Poem Prabhuvamsam by Govinda 153 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134