Book Title: Samipya 1991 Vol 08 Ank 01 02
Author(s): Pravinchandra C Parikh, Bhartiben Shelat
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
time, the moon was in constellation पुनर्वसु i.e. सिहराशि. He was born after i6th घटी of that day i.e. about mid-day.13.
(7) नाना फडनवीस was his loyal, able and clever minister. He managed all the political affairs with confidence and success. His name is atat in this poem for the sake of metre.14 He is the central character in this poem.
(8) The sacred-thread ceremony (उपनयनविधि) of सवाई माधवराव was performed ki in पार्वती area near Poona.15
(9) पेश्वा सवाई माधवराव married with रमाबाई थत्ते.16 Her name रमा was given to her after her marriage with पेश्वा सवाई माधवराव."
All these points prove that प्रभुवशम् by गोविन्दपण्डित is a poem of high rank, it does contain some valuable facts of history. Thus, there is a happy blending of historical facts and poetic nuances in the poem प्रभुवशम् Composed by गोविन्दपण्डित.
Footnotes
For
3.
1. नानाकारकरुद्रकोत्तरशतश्लोकाभिशाखाततशम् । (प्रभुव शम्, V. 113)
एकादशोत्तरशतोत्तमपद्यमालाम् । (Ibid., V. 112) गंगोदरान्माधवः । (Ibid., V. 10) जातो यदा माधवः । (Ibtd., V. 12 etc.). श्रीमद्गणेशमानम्य बालानां बोधसिद्धये ।।
अनन्तः कुरुते व्याख्यां प्रभुवंशस्य बोधिनीम् ॥ (टीकाकृतो मंगलश्लोकः) 4. यातेऽङ्गानन्दागमक्ष्मामानाब्दमिते । (प्रभुवंशम् , V. 10)
१६९६ एतत्परिमिते अनेहसि काले । (प्रभुवंशव्याख्या on verse 10)
श्रीशंकराचार्यपदाधिरूढश्रीमच्चिदानन्दगुरोर्निदेशात् । - गोविन्दसूक्तिः प्रभुवंशनाम्ना मान्यास्तु लोके विबुधैः समस्तैः ॥ (प्रभुवंशम् , verse 115 6. बल्लालो रमतेऽषुपातविषये श्रीवर्धने भार्गवक्षेत्रे । (प्रभुवंशम् , Verse 2) 7. इधुपात इति कोकणसंज्ञा । श्रीवर्धने ग्रामे । भार्गवक्षेत्र परशुरामक्षेत्रे ।।
(प्रभुवंशव्यारण्या on verse 2) 8. सूनुरथास्य पुण्यनगरे श्रीबाजिरायप्रभुः । (प्रभुवंशम् , V. 2) 9. बल्लाल: पुनरास तस्य तनयः श्रीमान् वदान्यः क्षमः । (Ibid., v. 2) 10. तस्यासीत् किल वंशसंततिकरः पुत्रस्तु नारायणः । (Ibid., V. 2)
52]
[Samrpya: April, '91-March, 1992
For Private and Personal Use Only