Book Title: Sambodhi 2014 Vol 37
Author(s): J B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 213
________________ 205 Vol. XXXVII, 2014 विमान भने विशेषोजित स भा यशिनु पाध्याय ६. विभावनायां कारणभावेनोपनिबध्यमानत्वात् कार्यमेव बाध्यत्वेन प्रतीयते.... । (साहित्यदर्पण, १०/३८ परनी आवृत्ति) ७. इह तु कारणविरहेण कार्यमेव बाध्यत्वेन गम्यते । न तु तेन कारणविरह इति विशेषात् । ('उद्योत', पृ.५१०, संपादक, अभ्यंकर वासुदेव शास्त्री, आ.१ ई. १९११) ८. तत्र कार्यांशः कारणाभावरूपविरोधिनो बाध्यतयैव स्थितः न बाधकतया । कार्यांशस्य कल्पितत्वात्कारणाभावस्य च स्वभाव सिद्धत्वात् । अत एव कार्यांशो रूपान्तरेण पर्यवस्यति । (रसगंगाधर भा.३, पृ.४३६-७) ८. एतदेव राजानकतिलकेनाप्युक्तम् – 'कारणमिह बाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन इति । ग्रन्थकृच्च प्रायस्तन्मतानुवर्येव । (विमर्शिनी, पृ.४६८) १०. एवं विशेषोक्तावपि कार्याभावेन कारणसामग्र्य बाध्यते न तु कार्याभावस्तेनेति... । (अलंकाररत्नाकर, पृ.९३) ११. अकावली ८/३६ परनी वृत्ति अने साहित्यदर्पण १०/६८ परनी वृत्ति ।

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230