Book Title: Sambodhi 2014 Vol 37
Author(s): J B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 221
________________ Vol. xxxVII, 2014 मविश्री नारायमात 'कोटिविरहम्' : साभ्यास 213 3. कोटिविरहाख्योऽयं ग्रन्थ उत्तरमलबार (केरल) देशान्तर्वति 'कटथनद' राजेन श्रीमदुदयनर्मणा केरलीयलिपितो देवनागराक्षरैर्विलिख्यास्मभ्यं प्रेषित इति महदुपकृतं भूभृता । - 'काव्यमाला' सिरिन। पञ्चमोगुच्छकः wi शित 'कोटिविरहम्' नी पिएमाथी उद्धृत कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि । सातु वासकसज्जा स्याद्विदितप्रियसङ्गमा | साहित्यदर्पणम् 3/८५ उचिते वासके यातु रतिसंभोगलालसा । मण्डनं कुरुते हृष्टा सा वै वासकसज्जिका ॥ नाट्यशास्त्रम् २२/२.१३ व्यासेङ्गादुचिते यस्या वासके नागतः प्रियः । तदनागमदुःखार्ता खण्डिता सा प्रकीर्तिता ॥ नाट्यशास्त्रम् २२/२१७ .. पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः । सा खण्डितेति कथिता धीरैरीष्ाकषायिता ॥ साहित्यदर्पणम 3/७५ ज्ञातेऽन्यासङ्गविकृते खण्डितेाकषायिता ॥ दशरूपकम् २/२५ सन्दर्भग्रन्थाः १ कोटिविरहम् : कविश्री नारायणभट्टपादकृत काव्यमालासीरिज पञ्चमो गुच्छकः प्रकाशकः पाण्डुरङ्गं जावजी, निर्णयसागर, मुंबई 2. History of Classical Sanskrit Literature. M. Krishuma Chariar, Motilal Banarsidass, Delhi-7, First Reprint, 1970 3. साहित्यदर्पणम् : महाकविविश्वनाथप्रणीतं शशिकला-हिन्दी-व्याख्योपेतं व्याख्याकार : सत्यव्रतसिंह प्रकाशक : चौखम्बाविद्याभवन, वाराणसी, आवृत्तिः द्वितीय, वि.सं. २०२० .. कालिदास ग्रन्थावली : सम्पादक- सीताराम चतुर्वेदी प्रकाशक : भारतप्रकाशन मन्दिर, अलीगढ़, संस्करण : तृतीय ५. नाट्यशास्त्रम् : भरतमुनिप्रणीतं (प्रथम, द्वितीय, तृतीय भाग) सम्पादक : पं. मधुसूदन शास्त्री प्रकाशक : काशीहिन्दू विश्वविद्यालय, वाराणसी, १८७१, १८७५, १८८१ ६. दशरूपकम् : आचार्य धनञ्जयविरचितम् सम्पादक : डॉ. शान्तिकुमार एस. पंड्या प्रकाशक : पार्श्वप्रकाशन अहमदाबाद, आवृत्ति : प्रथम

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230