Book Title: Samacharishatakam Author(s): Samaysundar, Publisher: Jindattsuri Gyanbhandar View full book textPage 2
________________ संख्या विषयः १ पूर्व करेमि भंते ! पश्चात् इयापथिकी- अधिकार: ॥ २ पर्वदिने एव पौषधाचरणाधिकारः ! ... ३ श्रीमहावीरदेवस्य षटुल्याणकाधिकारः । ४ श्री अभयदेवसूरेः खरतरगच्छेशत्वाधिकारः । ५ आयरिय उवज्झाए श्रावकपठनाधिकारः । ८ पूर्व पाक्षिकप्रतिक्रमणं पञ्चदश्यां आसीदित्यधिकारः ९ कसेलपानीयाधिकारः । ६ साधूनां साध्वीभिः समं बिहारनिषेधाधिकारः । ... ७ पर्युषितद्विदलमण्डकग्रहण विचाराधिकारः । १० आचाम्ले द्रव्यद्वयग्रहणाधिकारः । १९ अपकदुग्धमध्ये द्विदलमहणनिषेधाधिकारः । विषयानुक्रमः ॥ पत्राङ्कः 14. *** १ ६ १६ १९ २९ ३० ३५ ३९ ४४ E ४९ संख्या विषयः पत्राङ्कः १२ सङ्गरप्रमुखानां द्विदलत्वाधिकारः । ... ४९ १३ भावकाणां पानकागार- निषेधाधिकारः । ५० ५१ २४ तरुणस्त्रियाः मूलप्रतिमा पूजानिषेधाधिकारः । १५ श्रावकाणां एकादश प्रतिमावहननिषेधाधिकारः । ... १६ अनेकोपवास प्रत्याख्याननिषेधाधिकारः । ५२ ५४ ... ५६ ५७ १७ सामायिकदण्डको वारत्रयं वाक्य इत्यधिकारः । ... १८ श्रावकाणां चलवळकं नैश्चयिकं न भवतीत्यधिकारः । १९ पौषधिकानां पश्चिमरात्रौ नवीनसामायिकमहणाधि ५९ २० उग्बाडापोरिसी-भणनाधिकारः । ५९ २१ जातक कपिण्डनिषेधाधिकारः । ६० wwww २२ तस्स धम्मस्स केवलिपन्नत्तस्स कथननिषेधाधिकारः । ६२ ...Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 393