Book Title: Samacharishatakam Author(s): Samaysundar, Publisher: Jindattsuri Gyanbhandar View full book textPage 7
________________ सम्माचाहिवरकम् । पूर्व करेमि भंते ! पश्चात् इरियावहियं अधिकारः ॥१॥ प्रश्नोत्तरमयं सामा-चारी नामेदमद्भुतम् । शास्त्रं सुविहिताचार-विचारप्रतिपादकम् ॥६॥ श्रीमल्खा तो पच्ने, श्रीजिनचन्द्रसूरयः। युगप्रधाना इत्याख्यां, प्रापिताः पात्तिसाहिना ॥७॥ तत्पट्टाम्बुजमार्तण्डा, महाभाग्या बहुश्रुताः । श्रीजिनसिंहसूरीन्द्रा, विजयेते उभौ गुरू ॥८॥ श्रीजिनचन्द्रसूरीणां, विनेयः प्रथमोऽभवत् । गणिः सकलचन्द्राख्यो, गोत्र रीहड भूषणम् ॥ ९॥ तेषां प्रसादमासाद्य, शिष्यः समयसुन्दरः । प्रश्नोत्तरशते पञ्च, प्रकाशाँस्तनुते क्रमात् ॥१०॥ तत्र-प्रथमं श्रीमद्भहत्खरतरगच्छे क्रियमाणसामाचारीक्रियानुष्ठानानि शास्त्रसम्मत्या शिष्यप्रश्नोद्देशेन समर्थयन्नाहननु-श्राद्धानां सामायिकग्रहणे सामायिकदण्डकोच्चारानन्तरम् ईयोपथिक्या प्रतिक्रमणम् , उत पूर्वमीर्यापथिक्याः प्रतिक्रमण, पश्चात् सामायिकदण्डकोच्चारः उच्यते-सामायिकदण्डकोच्चारानन्तरं ईपथिक्याः प्रतिक्रमणं सङ्गतिमङ्गति । तथैव सर्वत्र शास्त्रेषु दृश्यमानत्वाद्, यदाहुः श्रीहरिभद्रसूरयः श्रीआवश्यकबृहद्वृत्ती-(पत्रं ८३२) पत्थ पुण सामायारी-सामाइयं सावगेण कहं काय! ति, इह सावगो दुविहो इहिपत्तो अणिहिपत्तो अ, जो सो अणिडिपत्तो सो चेईअघरे १ साहसमीवे वा २ घरे वा ३ पोसहसालाए या ४ जत्थ वा-वीसमइ अच्छते वा निधावारो सबत्थ करेइ तत्थ, सर्व पउसु ठाणेसु नियमा कायब-चेईअघरे-साहमूले पोसहसालाए वा-घरे, आवस्सगं करेंतोत्ति । तत्थ जइ साहु-सगासे करेइ तत्व का विही?, जइ परंपरभयं नथि, जइवि य केणइ समं विवाओ नत्थि, जइ कस्सइ ण धरेइ, मा|| तेण अंच्छविअच्छियं कनिहित्ति, जइ य धारणगं दठण न गेण्डरमा णिज्जिहिसि । जइ वावारं न वावारेति ताहे घरे चेव KARPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 393