Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 6
________________ %ER ॥ अहम् ॥ श्रीस्तम्भनपार्श्वनाथाय नमः। श्रीमदकब्बरपातिशाहप्रतिबोधक-जङ्गमयुगप्रधान-भट्टारक-श्रीजिनचन्द्रसूरि-मुख्यशिष्य-महोपाध्यायश्रीसकलचन्द्रगणि-शिष्य-अष्टलक्ष्याद्यनेकग्रन्थप्रणेतृ-उपाध्याय श्रीसमयसुन्दरगणि-विरचितम् सामाचारीशतकम् । moon श्रीधीरं च गुरुं नत्वा, स्मृत्वा गच्छपरम्पराम् । प्रश्नोत्तरशतं ग्रन्थं, वक्ष्ये शास्त्रानुसारतः॥१॥ नानाप्रकाराः सन्देहा, उत्पद्यन्तेऽल्पमेधसाम् । सूत्रप्रकरणस्वीय-गच्छाचारानुगामिनः ॥२॥ स्यात्सन्देहेन मिथ्यात्वं, मिथ्यात्वेन भवचमिः । तस्मात्तस्य व्यपोहाय, प्रक्रमः क्रियते मया ॥३॥ सूत्र-नियुक्ति-तद्वृत्ति-चूर्णिप्रकरणादिषु । वीक्ष्याऽक्षराणि वक्ष्येऽहं, स्वगच्छाम्नायपूर्वकम् ॥४॥ रागद्वेषौ परित्यज्य, स्वपरस्मृतिहेतवे । सुगम सोपयोगं च, कुर्वे प्रश्नोत्तरफमम् ॥५॥ SHARE सामा०

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 393