Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 9
________________ ज्ञानयाख्या-चैत्यालशान्त २: साधूनामा | पूर्व करेमि भंते ! - नदी यावहियं अधिकारः सामाचा एवमेव श्रीश्रावकधर्माप्रकरणेऽपि । तथाहिरीशत चैत्यालये १, स्वनिशान्ते २, साधूनामन्तिकेऽपि वा ३ । कार्य पौषधशालायां ४, श्राद्धस्तद्विधिना सदा ॥१॥ कम्। व्याख्या--चैत्यालये-विधिचैत्ये १ स्वनिशान्ते स्वगृहेऽपि, विजनस्थाने इत्यर्थः २, साधूनामन्तिके साधुसमीपे ३, पोषो ज्ञानादीनां धीयतेऽनेनेति पौषध-पर्वानुष्ठानम् , उपलक्षणत्वात्सर्वधर्मानुष्ठानार्थ शालागृह-पौषधशाला तत्र वा ४, तत्सामा-1 ॥ २॥ यिक कार्य श्राद्धैः सदा नोभयसन्ध्यमेवेत्यर्थः । कथम् ? विधिना 'खमासमणं दाउं इच्छाकारेण संदिस्सह भगवन् ! सामाइय महपतिं पडिलेदे मिति, भणिअ बीअखमासमणपुवं मुहपुत्तिं पडिलेहि खमासमणेण सामाइ संदिसाविअ, बीअखमासमणपुवं सामाइअं 'ठामि'त्ति वुत्तं खमासमणदाणपुचं अद्धावणयगत्तो पंचमंगल कहित्ता-करेमि भंते! सामाइअंसावज जोग पञ्चक्खामि जाव निअम पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारबेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ इति सामाइअ सुत्तं भणइ, तओ पच्छा इरिआवहियं पडिक्कमइ ॥ इत्यादि ॥२॥ एवमावश्यकलघुवृत्तावपि । तथाहि-शिक्षात्रतेषु आद्यव्रतमाहसामाइयं नाम सावजजोगपडिवजणं निरवजजोगपरिसेवणं च । इह श्रावको द्वेधा,-श्रीमान् दरिद्रश्च, द्वावपि निरपायो चैत्ये १ साधुसमीपे २ स्वगृहे ३ पौषधशालायां वा ४ सामायिक प्रतिपद्यते 'करेमि भंते ! सामाइयं सावज जोग पञ्चक्खामि, जाव निअम पजुवासामि दुविहं तिविहेणं'त्ति,पश्चात् ईयर्यापथिकी प्रतिसे क्रमतः, ततः स्वाध्यायं कुरुत इति ॥३॥ पुनरत्रार्थे पूर्वाचार्यविनिर्मिताश्रीआवश्यकचूर्णिरपि तथैव (पृ०२९९)। तथाहि ।॥२ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 393