Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
एआए विहीए गंता तिविहेण साहुणो नमिऊण पच्छा साहूसक्खिों सामाइअं करेइ'करेमि भंते ! सामाइयं सावज 3 जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहु पज्जुवासामिति काऊण जइ चेइआई अत्थिं तो पढम वंदति, साहणं सगासाओ सारयहरणं निसिज वा मम्गत्ति, अह घरे तो से उवम्गहिरं रयहरणं अस्थि । तस्स असति पोत्तस्स अंतेणं पमजइ, पच्छा
इरियावहिआए पडिक्कमति, पच्छा आलोएत्ता वंदति आयरियाई जहा रायणियाए ति॥४॥ | इत्थमेव श्रीपञ्चाशकवृत्तावपि श्रीमदभयदेवाचायोः सामायिकाधिकारे सामायिकदण्डकोच्चारादनु एव ईर्यापधिकीप्रतिक्रमणं निजगदुः (पृ. २३) । तद्यथा__ अनेन विधिना गत्वा त्रिविधेन साधून नत्वा सामायिकं करोति-'करेमि भंते ! सामाइअं सावजं जोगं पञ्चक्यामि जाव साहु पजुवासामि दुविहं तिविहेण' इत्याधुच्चारणतः । तत ईर्यापथिक्याः प्रतिक्रामति, पश्चादालोच्य वन्दते आचार्यादीन् , यथाऽऽरानिकतया, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः, पृच्छति वा पठति वा, एवं चैत्येष्वपि । यदा तु । स्वगृहे, पौषधशालायां वा तदा गमनं नास्ति, यः पुन ऋद्धिप्रातः स सर्वर्या याति, तेन जनस्याऽऽस्था भवति । आहताश्च साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि तु असौ कृतसामायिक एति, तदाऽश्वहस्त्यादिभिरधिकरणं स्यात् , तच्च न वर्त्तते कर्तुम् इति असौ तन्न करोति । तथा कृतसामायिकेन पदाभ्यामेव गन्तव्यमिति च तन्न करोति । तथा यदि असो श्रावकः तदा तन्न कोऽप्यम्युत्तिष्ठति, अथ यदा भद्रका तदा पूजा कृता भवतु इति पूर्वरचितमासनं क्रियते, आचार्याश्चोस्थिता एवाऽऽसते, मोत्थानानुत्थानकृता दोषा अभूवन् , पश्चादसौ ऋद्धिप्राप्तःश्नावकः सामायिकं करोति । कथं ? 'करेमि
तथा कृतसामायिकेन
भवतु इति पूर्वरचितमानी करेमि
...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 393