Book Title: Samacharishatakam
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
"जइ चेइआई अस्थि तो पडा वंद।" इशि वाक्येन सामायिकदण्डकात् चैत्यवन्दनान्तरिता ईपिथिकी प्रोक्का, सतत् कथम् ? उच्यते-- ना तत्र सामायिककरणे चैत्यवन्दनायाः सामाचारी विशेषात् नानात्वमवसेयम्, न व्यामोहो विधेयः । नानात्वेऽपि सर्वत्र
सामायिकदण्डकोच्चारादनन्तरम् , एवम् ईर्यापथिकीप्रतिक्रमणं प्रतिपादितं, न सामायिकदण्डकात् प्राक्, पुनस्तु चर्चा| विस्तरो नवपदप्रकरणवृत्त्यादिभ्यो ज्ञेयः।
ननु-"अपडिकंताए इरियावहियाए न कप्पइ चेव काउं किंचिवि चिअबंदण १ सज्झायझाणाइअं २ फलासायमभिक्खु४ गाणं ॥” इत्यादि श्रीमहानिशीथसिद्धान्ताक्षरदर्शनात् ईयापथिकीप्रतिक्रमणमकृत्वा च न किञ्चिदन्यत्कुर्यादशुद्धतापत्तेरिति । दशवैकालिकवृत्तिपाठबलाश्च ईर्यापथिक्यामप्रतिक्रान्तायां न कल्पते एव, किश्चिञ्चैत्यवन्दनास्वाध्यायादि ततो ज्ञायते चैत्यवन्दनकादिवत् ,किञ्चित्शब्दसूचितानि अन्यान्यपि सर्वाणि सामायिकादीनि धर्मकार्याणि अप्रतिक्रान्तायामीपथिक्यां| न शुभयन्तीति पूर्वपक्षः?, तत्रोत्सरमिदम् , सत्यं-परं महानिशीथवाक्यं चैत्यवन्दनस्वाध्याय-ध्यानप्रतिक्रमणादिरूपवहुक्रियागोपरत्वेन बहुविषयत्वात् सामान्यम् , आवश्यकादिवाक्यंतु केवलसामायिकगोचरत्वेनाऽल्पविषयत्वात् विशेषः, सामान्याच्च विशेषो बलीयानिति । यदुक्तं चैयाकरणे 'सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेदिति' यथा दधि इहेति स्थाने "इयं स्वरे"] इति सामान्यसूत्रस्य बाधक "सवर्णे दीर्घः सह" इति विशेषसूत्रं । भवतु नाम महानिशीधवचनप्रामाण्यात् चैत्यवन्दनस्वाध्यायादौ प्रथमम् ईर्यापधिकीप्रतिक्रमण, परं सामायिकग्रहणविधी तु नामग्राहं विधिवादेन चरितानुवादेन सर्वत्र सामायिकदण्डकोच्चा

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 393