Book Title: Samacharishatakam
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 3
________________ विषयः विषया सामाचारीशत ॥२॥ संस्था पत्राङ्कः संख्या विषयः २३ श्रावणभाद्रपदयोः वृद्धौ ५० दिनैः पर्युषणा कार्याल... ६३ ३७ अनुत्कालितगोरसेन समं मीलिते द्विदलाने दोषाधि. ५४ २४ कल्पसूत्रवाचने नववाचनानियमाभावाधिकारः। ... ६५ ३८४५ आगमस्थापनाधिकारः। ... २५ पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः ... ६६ ३९ आगमे जिनप्रतिमापूजाधिकारः। ... २६ सूरेरेव जिनप्रतिमाप्रतिष्ठाधिकारः। ... ... ४० जिनप्रतिमास्थापना जिन इत्यधिकारः। २७ चतुर्दशीहानौ पूर्णिमायां पौषधादिकार्यकरणाधिकारः। ४१ जिनप्रतिमापूजाफलाधिकारः। ... . २८ तिथिवृद्धौ प्रथमा तिथिः मान्या इयधिकारः। ... ४२ आज्ञासहितदयाधर्माधिकारः। ... २९ भोजनानन्तरं पौषधग्रहणनिषेधाधिकारः। ... ७० ४३ देवानां विरतिधर्म बिना सर्वे धर्माः । । ३० उपधानमध्ये पौषधग्रहणाधिकारः । ... ... ४४ देवस्थितेरपि पुण्यत्वाधिकारः। ... ३१ सामायिकग्रहणे ८ नमस्कारैः स्वाध्यायकरणाधिका. १ ४५ योगोपधानवहनाधिकारः। ... ३२ कम्बलवस्त्रादिप्रतिलेखने प्रभाव सन्ध्यायां च विशे. ७२ ४६ साधूनां दण्डग्रहणाधिकारः। ३३ सामायिकपणे प्रभाते पूर्व बइसणं ततः स्वाध्यायं. ४७ पश्चचत्वारिंशदागममाननाधिकारः। ... ३४ सामायिकादो उत्सर्गतः प्रावरणनिषेधाधिकारः। ७२ ४८ जिनप्रतिमापूजाया जिनप्रतिमापूजाफलस्य चाऽधिका. ३५ प्रतिक्रमणस्थापने क्षमाश्रमणचतुष्क एच न पञ्चकम् ७३ ४९ श्रावकाणां मुखवक्षिकाधिकारः। ... ३६ कार्तिकवृद्धौ प्रथमकार्तिक चातुर्मासिकप्रतिक्रमणाधि. ७४ | ५० द्वितीयवन्दनकमुत्थाय दातव्यमित्यधिकारः। ... १२१ 1 ore r rrrrrror 6.oran.com .01203vor MAN

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 393