Book Title: Ratnakarandak Shravakachar
Author(s): Samantbhadracharya, Chotalal Gulabchand Gandhi
Publisher: Digambar Jain Swadhyay Mandir Trust

View full book text
Previous | Next

Page 302
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કાનજૈનશાસ્ત્રમાળા ] રત્નકરણ્ડક શ્રાવકાચાર ૨૯૧ स्वयं क्षान्त्वा। प्रियैर्वचनैः स्वजनं परिजनमपि क्षमयेत्। किं कृत्वा ? अपहाय त्यक्त्वा। कं ? स्नेहमुपकारके वस्तुनि प्रीत्यनुबन्धं। वैरमनुपकारकं द्वेषानुबन्धं। संगं पुत्रस्त्र्यादिकं। ममेदमहमस्येत्यादिसम्बंधं परिग्रहं बाह्याभ्यन्तरं। एतत्सर्वमपहाय शुद्धमना निर्मलचित्तः सन् क्षमयेत्। तथा आरोपयेत् स्थापयेदात्मनि। किं तत् ? महाव्रतम् कथंभूतं ? आमरणस्थायि मरणपर्यन्तं निःशेषं च पंचप्रकारमपि। किं कृत्वा ? आलोच्य। किं तत् ? एनो दोषं। किं तत् ? सर्व कुतकारितमनुमतं च। स्वयं हि कृतं हिंसादिदोष, कारितं हेतुभावेन, अनुमतमन्येन क्रियमाणं मनसा श्लाघितं। एतत्सर्वमेनो [च] भने [परिग्रहम् ] परिग्रहने [अपहाय] छोने [शुद्धमनाः ] शुद्ध मनवाणो थने [ प्रियैः वचनैः] प्रिय वनोथी [स्वजनम्] पोतन पी-नोनी [च] भने [ परिजनमपि] नो४२-योनी ५९ [क्षान्त्वा ] क्षमा मा [क्षमयेत् ] स्वयं क्षमा ४२. ___ संccuuN [कृतकारितम्] वृत, रित [च ] २ने [अनुमतम् ] अनुमोहित [ सर्वम्] समस्त [एन:] पोनी [निर्व्याजम्] ७१७५८ रहित निश्चलमाथी [ आलोच्य ] लोयन। शने [आमरणस्थायि] वनपर्यंत. 251 २४ सेवा [निःशेषम्] समस्त [ महाव्रतं] मातीने [ आरोपयेत् ] ३।२९॥ ४२.. ast :- ‘प्रियैः वचनैः क्षान्त्वा' प्रिय चयनोथी स्वयं क्षमा यायाने 'स्वजनं परिजनमपि क्षमयेत्' पोताना मुटुंबीनो मने नोऽ२-यारोने ५९॥ क्षमा ४३. शुं धरीने ? 'अपहाय' छोडीने. शुं (छोने ) ? 'स्नेहं' ने अर्थात ७५७।२७ वस्तु प्रत्येन। अनु२॥२॥-संबंधने, 'वैरं' अनु५७०२.४ (वस्तु) प्रत्येन। द्वष३५ संबंधने, 'सङ्ग' मोड़ने अर्थात २॥ पुत्र, स्त्री, ६ मा भने कुं तमनो-त्या संधने अने 'परिग्रहं ' मा तथा सभ्यत२. परिग्रहने-से पधाने छोडीने 'शुद्धमनाः' निर्भय वित्तवा॥ २७ने क्षमा ६२. ____ तथा 'आरोपयेत्' मामामा स्थापे-घा२९॥ ७३. ते ? 'महाव्रतम् ' महाताने. वi ( मातीने )? 'आमरणस्थायि' भ२९।५र्यंत 2ी २९ तेवi 'निःशेषम्' ५iये 11२i ( महाप्रतीने ). | ऽशने ? 'आलोच्य ' मातोयन। ऽशने. जोनी ? “एनः' होषोनी. ध्या ते (ोषो) ? “सर्वं कृतकारितानुमतं' सर्व वृत, आरित सने अनुमोहित (દોષોની)-સ્વયં કરેલા હિંસાદિક દોષોની, હેતુભાવથી કરાયેલા દોષોની અને મનથી अनुमोहित अन्यथा :२६पोनी-ॐ पोषोनी “निर्व्याजम् ' ७८१४५८२हित Please inform us of any errors on rajesh@ AtmaDharma.com

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338