SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Version 001: remember to check http://www.AtmaDharma.com for updates કાનજૈનશાસ્ત્રમાળા ] રત્નકરણ્ડક શ્રાવકાચાર ૨૯૧ स्वयं क्षान्त्वा। प्रियैर्वचनैः स्वजनं परिजनमपि क्षमयेत्। किं कृत्वा ? अपहाय त्यक्त्वा। कं ? स्नेहमुपकारके वस्तुनि प्रीत्यनुबन्धं। वैरमनुपकारकं द्वेषानुबन्धं। संगं पुत्रस्त्र्यादिकं। ममेदमहमस्येत्यादिसम्बंधं परिग्रहं बाह्याभ्यन्तरं। एतत्सर्वमपहाय शुद्धमना निर्मलचित्तः सन् क्षमयेत्। तथा आरोपयेत् स्थापयेदात्मनि। किं तत् ? महाव्रतम् कथंभूतं ? आमरणस्थायि मरणपर्यन्तं निःशेषं च पंचप्रकारमपि। किं कृत्वा ? आलोच्य। किं तत् ? एनो दोषं। किं तत् ? सर्व कुतकारितमनुमतं च। स्वयं हि कृतं हिंसादिदोष, कारितं हेतुभावेन, अनुमतमन्येन क्रियमाणं मनसा श्लाघितं। एतत्सर्वमेनो [च] भने [परिग्रहम् ] परिग्रहने [अपहाय] छोने [शुद्धमनाः ] शुद्ध मनवाणो थने [ प्रियैः वचनैः] प्रिय वनोथी [स्वजनम्] पोतन पी-नोनी [च] भने [ परिजनमपि] नो४२-योनी ५९ [क्षान्त्वा ] क्षमा मा [क्षमयेत् ] स्वयं क्षमा ४२. ___ संccuuN [कृतकारितम्] वृत, रित [च ] २ने [अनुमतम् ] अनुमोहित [ सर्वम्] समस्त [एन:] पोनी [निर्व्याजम्] ७१७५८ रहित निश्चलमाथी [ आलोच्य ] लोयन। शने [आमरणस्थायि] वनपर्यंत. 251 २४ सेवा [निःशेषम्] समस्त [ महाव्रतं] मातीने [ आरोपयेत् ] ३।२९॥ ४२.. ast :- ‘प्रियैः वचनैः क्षान्त्वा' प्रिय चयनोथी स्वयं क्षमा यायाने 'स्वजनं परिजनमपि क्षमयेत्' पोताना मुटुंबीनो मने नोऽ२-यारोने ५९॥ क्षमा ४३. शुं धरीने ? 'अपहाय' छोडीने. शुं (छोने ) ? 'स्नेहं' ने अर्थात ७५७।२७ वस्तु प्रत्येन। अनु२॥२॥-संबंधने, 'वैरं' अनु५७०२.४ (वस्तु) प्रत्येन। द्वष३५ संबंधने, 'सङ्ग' मोड़ने अर्थात २॥ पुत्र, स्त्री, ६ मा भने कुं तमनो-त्या संधने अने 'परिग्रहं ' मा तथा सभ्यत२. परिग्रहने-से पधाने छोडीने 'शुद्धमनाः' निर्भय वित्तवा॥ २७ने क्षमा ६२. ____ तथा 'आरोपयेत्' मामामा स्थापे-घा२९॥ ७३. ते ? 'महाव्रतम् ' महाताने. वi ( मातीने )? 'आमरणस्थायि' भ२९।५र्यंत 2ी २९ तेवi 'निःशेषम्' ५iये 11२i ( महाप्रतीने ). | ऽशने ? 'आलोच्य ' मातोयन। ऽशने. जोनी ? “एनः' होषोनी. ध्या ते (ोषो) ? “सर्वं कृतकारितानुमतं' सर्व वृत, आरित सने अनुमोहित (દોષોની)-સ્વયં કરેલા હિંસાદિક દોષોની, હેતુભાવથી કરાયેલા દોષોની અને મનથી अनुमोहित अन्यथा :२६पोनी-ॐ पोषोनी “निर्व्याजम् ' ७८१४५८२हित Please inform us of any errors on rajesh@ AtmaDharma.com
SR No.008299
Book TitleRatnakarandak Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorChotalal Gulabchand Gandhi
PublisherDigambar Jain Swadhyay Mandir Trust
Publication Year
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati, Ethics, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy