Book Title: Ransinh Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 5
________________ रणसिंह चरित्रम् 企业应如山如臨時理監职业中心 चलेयं लक्ष्मीः, चलाः प्राणाः, अस्थिरोऽयं गृहवासः पाशस्ला, अतः प्रमादमुत्सृज्य धर्मोद्यमो विधेयः, यदुक्तं संपदो जलतरंगविलोला / यौवनं त्रिचतुराणि दिनानि // शारदाभ्रमिव चञ्चलमायुः / किं धनैः कुरुत, धर्मममनिन्द्यम् 1 |सा नत्थि कला तं नथि ओसहं / तं नत्थि किंपि विन्नाणं // जेण धरिजइ काया / खजंती कालसप्पेण // 2 // इ* त्यादिवैराग्यपरायणेन विजयसेनराज्ञा खप्रियया विजयराज्या तहन्धुना सुजयनाम्ना कुमारेण साई, कस्यापि गोत्रिणः खराज्यं समर्पयित्वा श्रीवीरसमीपे चारित्रं गृहीतं. भगवतापि स्थविराणां समर्पितो विजयसेननामा नवदीक्षितमुनिः सिद्वान्ताध्ययनेन क्रमेण महाज्ञानी जातस्तेन तस्य धर्मदासगणिरिति नाम दत्त, स्वकीयशालकेन सु जयनाम्ना तु जिन दासगणिरिति नाम दत्तं. पश्चादेकदा भगवंतमापृच्छ य ते बहुसाधुपरिवृता भूमितले भव्यजीवान is बोधयन्तो विहरन्ति. अथासौ रणसिंहनामा बालो बाल्ये राजक्रीडां कुर्वन् यौवनमनुप्राप्तः सुंदरगृहे क्षेत्रकार्याणि क रोति. अथ तरक्षेत्रसमीपे चिंतामणियक्षाधिष्टितमेकं श्रीपार्श्वनाथचैत्यं वर्तते, तत्र विजयपुरवासिनो बहवो लोकाः | समागत्य श्रद्धापूर्वकं प्रतिदिन पूजाला त्रादि कुर्वन्ति, तेषां मनोऽभीष्टं यक्षः पूरयति.इच्छमेकवारं कौतुकविलोकनार्थ रणसिंहोऽपि तत्र गतः, तत्र च प्रतिमाभिमुख विलोकयन् स्थितोऽस्ति. एतदवसरे चारणऋषयो जिनवंदनार्थमागताः, तानभिवन्द्य रणसिंहोऽपि तत्पार्श्वे स्थितः, साधुनापि योग्योऽयमिति विज्ञाय तस्मै धर्मोपदेशोदत्तः, यदुक्तं-स्त्रीकुक्षि मध्ये प्रथममिह भवे गर्भवासो नराणां / बालत्वे चापि दुःख मलललितवपुः स्त्रीपयःपान मिश्रं // तारुण्ये चापि दुख भवति विरह वृद्धभावोऽप्यसारः / संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् // 1 // एतत् अत्वा / SCREEEEEEEEEE

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30